SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ 404 धातुरत्नाकर द्वितीय भाग अमाहयिष्यथाः अमाहयिष्येथाम् अमाहयिष्यध्वम् अमाहयिष्ये अमाहयिष्यावहि अमाहयिष्यामहि ९३५ गुहौग् (गुह्) संवरणे । परस्मैपद व. गृहयति गृहयतः गूहयन्ति स. गूहयेत् गृहयेताम् गृहयेयुः प. गृहयतु/गूहयतात् गृहयताम् गृहयन्तु ह्य. अगूहयत् अगूहयताम् अगूहयन् अ. अजूगुहत् अजूगुहताम् अजूगुहन् प. गूहयाञ्चकार गृहयाञ्चक्रतुः गृहयाञ्चक्रुः आ. गूह्यात् गूह्यास्ताम् गूह्यासुः श्व. गृहयिता गृहयितारौ गृहयितारः भ, गृहयिष्यति गृहयिष्यतः गृहयिष्यन्ति क्रि. अगूहयिष्यत् अगूहयिष्यताम् अगूहयिष्यन् आत्मनेपद व. गृहयते गृहयन्ते स. गृहयेत गृहयेयाताम् गृहयेरन् प. गृहयताम् गृहयेताम् गृहयन्ताम् ह्य. अगूहयत अगूहयेताम् अगूहयन्त अ. अजूगुहत अजूगुहेताम अजूगुहन्त प. गृहयाञ्चक्रे गृहयाञ्चक्राते गृहयाञ्चक्रिरे आ. गृहयिषीष्ट गृहयिषीयास्ताम् गृहयिषीरन् श्व. गृहयिता गृहयितारौ गृहयितारः भ, गृहयिष्यते गृहयिष्येते गृहयिष्यन्ते क्रि. अगृहयिष्यत अगूहयिष्येताम् अगूहयिष्यन्त ॥ अथ क्षान्तः ॥ ९३६ भ्लक्षी (लक्ष्) भक्षणे । परस्मैपद व. भ्लक्षयति भ्लक्षयतः भ्लक्षयन्ति भ्लक्षयसि भ्लक्षयथः भ्लक्षयथ भ्लक्षयामि भ्लक्षयावः भ्लक्षयामः स. भ्लक्षयेत् भ्लक्षयेताम् भ्लक्षयेयुः भ्लक्षये: भ्लक्षयेतम् भ्लक्षयेत भ्लक्षयेयम् भ्लक्षयेव भ्लक्षयेम | प. भ्लक्षयतु/भ्लक्षयतात् भ्लक्षयताम् भ्लक्षयन्तु भ्लक्षय भ्लक्षयतात् भ्लक्षयतम् भ्लक्षयत भ्लक्षयानि भ्लक्षयाव भ्लक्षयाम ह्य. अभ्लक्षयत् अभ्लक्षयताम् अभ्लक्षयन् अभ्लक्षयः अभ्लक्षयतम् अभ्लक्षयत अभ्लक्षयम् अभ्लक्षयाव अभ्लक्षयाम अ. अबभ्लक्षत् अबभ्लक्षताम् अबभ्लक्षन् अबभ्लक्षः अबभ्लक्षतम् अबभ्लक्षत अबभ्लक्षम् अबभ्लक्षाव अबभ्लक्षाम प, भ्लक्षयाञ्चकार भ्लक्षयाञ्चक्रतुः भ्लक्षयाञ्चक्रुः भ्लक्षयाञ्चकर्थ भ्लक्षयाश्चक्रथुः भ्लक्षयाञ्चक्र भ्लक्षयाञ्चकार-चकर भ्लक्षयाञ्चकृव भ्लक्षयाञ्चकृम भ्लक्षयाम्बभूव/भ्लक्षयामास आ. भ्लक्ष्यात् भ्लक्ष्यास्ताम् भ्लक्ष्यासुः भ्लक्ष्याः भ्लक्ष्यास्तम् भ्लक्ष्यास्त भलक्ष्यासम् भ्लक्ष्यास्व भ्लक्ष्यास्म श्व. भ्लक्षयिता भ्लक्षयितारौ भ्लक्षयितारः भ्लक्षयितासि भ्लक्षयितास्थः भ्लक्षयितास्थ भ्लक्षयितास्मि भ्लक्षयितास्वः भ्लक्षयितास्मः भ. भ्लक्षयिष्यति भ्लक्षयिष्यतः भ्लक्षयिष्यन्ति भ्लक्षयिष्यसि भ्लक्षयिष्यथ: भ्लक्षयिष्यथ भ्लक्षयिष्यामि भ्लक्षयिष्याव: भ्लक्षयिष्यामः क्रि. अभ्लक्षयिष्यत् अभ्लक्षयिष्यताम् अभ्लक्षयिष्यन् अभ्लक्षयिष्यः अभ्लक्षयिष्यतम् अभ्लक्षयिष्यत अभ्लक्षयिष्यम् अभ्लक्षयिष्याव अभ्लक्षयिष्याम गृहयेते आत्मनेपद व. भ्लक्षयते भ्लक्षयसे भ्लक्षये स. भ्लक्षयेत भ्लक्षयेथाः भ्लक्षयेय भ्लक्षयेते भ्लक्षयन्ते भ्लक्षयेथे भ्लक्षयध्वे भ्लक्षयावहे भ्लक्षयामहे भ्लक्षयेयाताम् भ्लक्षयेरन् भ्लक्षयेयाथाम् भ्लक्षयेध्वम् भ्लक्षयेवहि भ्लक्षयेमहि भ्लक्षयेताम् भ्लक्षयन्ताम् | प. भ्लक्षयताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy