SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 405 पदा प. द्योत्यासुः द्योत्याः भ्लक्षयस्व भ्लक्षयेथाम् भ्लक्षयध्वम् भ्लक्षयै भ्लक्षयावहै भ्लक्षयामहै ह्य. अभ्लक्षयत अभ्लक्षयेताम् अभ्लक्षयन्त अभ्लक्षयथाः अभ्लक्षयेथाम् अभ्लक्षयध्वम् अभ्लक्षये अभ्लक्षयावहि अभ्लक्षयामहि अ. अबभ्लक्षत अबभ्लक्षेताम अबभ्लक्षन्त अबभ्लक्षथाः अबभ्लक्षेथाम् अबभ्लक्षध्वम् अबभ्लक्षे अबभ्लक्षावहि अबभ्लक्षामहि भ्लक्षयाञ्चके भ्लक्षयाञ्चक्राते भ्लक्षयाञ्चक्रिरे भ्लक्षयाञ्चकृषे भ्लक्षयाञ्चक्राथे भ्लक्षयाञ्चकृट्वे भ्लक्षयाञ्चके भ्लक्षयाञ्चकृवहे भ्लक्षयाञ्चकृमहे भ्लक्षयाम्बभूव/भ्लक्षयामास आ. भ्लक्षयिषीष्ट भ्लक्षयिषीयास्ताम् भ्लक्षयिषीरन् भ्लक्षयिषीष्ठाः भ्लक्षयिषीयास्थाम् भ्लक्षयिषीदवम् भ्लक्षयिषीध्वम् भ्लक्षयिषीय भ्लक्षयिषीवहि भ्लक्षयिषीमहि श्व. भ्लक्षयिता भ्लक्षयितारौ भ्लक्षयितार: भ्लक्षयितासे भ्लक्षयितासाथे भ्लक्षयिताध्वे भ्लक्षयिताहे भ्लक्षयितास्वहे भ्लक्षयितास्महे भ. भ्लक्षयिष्यते भ्लक्षयिष्यते भ्लक्षयिष्यन्ते भ्लक्षयिष्यसे भ्लक्षयिष्येथे भ्लक्षयिष्यध्वे भ्लक्षयिष्ये भ्लक्षयिष्यावहे भ्लक्षयिष्यामहे क्रि. अभ्लक्षयिष्यत अभ्लक्षयिष्येताम् अभ्लक्षयिष्यन्त अभ्लक्षयिष्यथाः अभ्लक्षयिष्येथाम् अभ्लक्षयिष्यध्वम् अभ्लक्षयिष्ये अभ्लक्षयिष्यावहि अभ्लक्षयिष्यामहि ॥ अथ द्युतादयः ।। ९३७ द्युति (द्युत्) दीप्तौ । परस्मैपद व. द्योतयति द्योतयतः द्योतयन्ति द्योतयसि द्योतयथः द्योतयथ द्योतयामि द्योतयावः द्योतयाम: स. द्योतयेत् द्योतयेताम् द्योतयेयुः द्योतयेतम् द्योतयेत द्योतयेयम् द्योतयेव द्योतयेम प. द्योतयतु/द्योतयतात् द्योतयताम् द्योतयन्तु द्योतय द्योतयतात् द्योतयतम् द्योतयत द्योतयानि द्योतयाव द्योतयाम ह्य. अद्योतयत् अद्योतयताम् अद्योतयन् अद्योतयः अद्योतयतम् अद्योतयत अद्योतयम् अद्योतयाव अद्योतयाम अ. अदिद्युतत् अदिद्युतताम् अदिद्युतन् अदिद्युतः अदिद्युततम् अदिद्युतत अदिद्युतम् अदिद्युताव अदिद्युताम | प. द्योतयाञ्चकार द्योतयाञ्चक्रुः द्योतयाञ्चकर्थ द्योतयाञ्चक्रथुः । द्योतयाञ्चक्र द्योतयाञ्चकार-चकर द्योतयाञ्चकृव द्योतयाञ्चकृम द्योतयाम्बभूव/द्योतयामास आ. द्योत्यात् द्योत्यास्ताम् द्योत्यास्तम् द्योत्यास्त द्योत्यासम् द्योत्यास्व द्योत्यास्म श्व. द्योतयिता द्योतयितारौ द्योतयितारः द्योतयितासि द्योतयितास्थ: द्योतयितास्थ द्योतयितास्मि द्योतयितास्व: द्योतयितास्मः भ. द्योतयिष्यति द्योतयिष्यतः द्योतयिष्यन्ति द्योतयिष्यसि ___द्योतयिष्यथ: द्योतयिष्यथ द्योतयिष्यामि द्योतयिष्याव: द्योतयिष्याम: क्रि. अद्योतयिष्यत् __ अद्योतयिष्यताम् अद्योतयिष्यन् अद्योतयिष्यः अद्योतयिष्यतम् अद्योतयिष्यत अद्योतयिष्यम् अद्योतयिष्याव अद्योतयिष्याम आत्मनेपद व. द्योतयते द्योतयेते द्योतयन्ते द्योतयझे द्योतयेथे द्योतयध्वे द्योतये द्योतयावहे द्योतयामहे स. द्योतयेत द्योतयेयाताम् द्योतयेरन् द्योतयेथाः द्योतयेयाथाम् द्योतयेध्वम् द्योतयेय द्योतयेवहि द्योतयेमहि प. द्योतयताम् द्योतयेताम द्योतयन्ताम् द्योतयस्व द्योतयेथाम् द्योतयध्वम् द्योतयः द्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy