________________
406
धातुरत्नाकर द्वितीय भाग
द्योतयै द्योतयावहै द्योतयामहै ह्य. अद्योतयत अद्योतयेताम् अद्योतयन्त
अद्योतयथाः अद्योतयेथाम् अद्योतयध्वम्
अद्योतये अद्योतयावहि अद्योतयामहि अ. अदिद्युतत अदिद्युतेताम अदिद्युतन्त
अदिद्युतथाः अदिद्युतेथाम् अदिद्युतध्वम्
अदिद्युते अदिद्युतावहि अदिद्युतामहि प. द्योतयाञ्चके द्योतयाञ्चक्राते द्योतयाञ्चक्रिरे
द्योतयाञ्चकृषे द्योतयाञ्चकाथे द्योतयाञ्चकृढ्वे द्योतयाञ्चक्रे द्योतयाञ्चकृवहे द्योतयाञ्चकृमहे
द्योतयाम्बभूव/द्योतयामास आ. द्योतयिषीष्ट द्योतयिषीयास्ताम् द्योतयिषीरन् द्योतयिषीष्ठाः द्योतयिषीयास्थाम् द्योतयिषीढ्वम्
द्योतयिषीध्वम् द्योतयिषीय द्योतयिषीवहि द्योतयिषीमहि श्व. द्योतयिता द्योतयितारौ द्योतयितारः
द्योतयितासे द्योतयितासाथे द्योतयिताध्वे
द्योतयिताहे द्योतयितास्वहे द्योतयितास्महे भ. द्योतयिष्यते द्योतयिष्येते द्योतयिष्यन्ते
द्योतयिष्यसे द्योतयिष्येथे द्योतयिष्यध्वे
द्योतयिष्ये द्योतयिष्यावहे द्योतयिष्यामहे क्रि. अद्योतयिष्यत अद्योतयिष्येताम् अद्योतयिष्यन्त
अद्योतयिष्यथाः अद्योतयिष्येथाम् अद्योतयिष्यध्वम् अद्योतयिष्ये अद्योतयिष्यावहि अद्योतयिष्यामहि ९३८ रुचि (रुच्) अभिप्रीत्यां च ।
परस्मैपद व. रोचयति रोचयतः रोचयन्ति स. रोचयेत्
रोचयेताम्
रोचयेयुः प. रोचयतु/रोचयतात् रोचयताम् ह्य. अरोचयत् अरोचयताम् अरोचयन् अ. अरूरुचत् अरूरुचताम् अरूरुचन् प. रोचयाञ्चकार रोचयाञ्चक्रतुः रोचयाञ्चक्रुः आ. रोच्यात् रोच्यास्ताम् रोच्यासुः श्व. रोचयिता रोचयितारौ रोचयितारः भ. रोचयिष्यति रोचयिष्यतः रोचयिष्यन्ति
क्रि. अरोचयिष्यत् अरोचयिष्यताम् अरोचयिष्यन्
आत्मनेपद व. रोचयते रोचयेते रोचयन्ते स. रोचयेत
रोचयेयाताम्
रोचयेरन् प. रोचयताम् रोचयेताम् रोचयन्ताम् ह्य. अरोचयत अरोचयेताम् अरोचयन्त अ. अरूरुचत अरूरुचेताम अरूरुचन्त प. रोचयाञ्चक्रे रोचयाञ्चक्राते रोचयाञ्चक्रिरे आ. रोचयिषीष्ट रोचयिषीयास्ताम् रोचयिषीरन् श्व. रोचयिता रोचयितारौ रोचयितारः भ. रोचयिष्यते रोचयिष्येते रोचयिष्यन्ते क्रि. अरोचयिष्यत अरोचयिष्येताम अरोचयिष्यन्त
॥ अथ टान्तात्रयः ॥ ९३९ घुटि (घुट) परिवर्तने ।
परस्मैपद व. घोटयति
घोटयत:
घोटयन्ति घोटयसि घोटयथः घोटयथ घोटयामि
घोटयामः स. घोटयेत्
घोटयेयुः घोटये:
घोटयेत
घोटयेव घोटयेम | प. घोटयतु/घोटयतात् घोटयताम्
घोटय घोटयतात् घोटयतम् घोटयत
घोटयानि घोटयाव घोटयाम ह्य. अघोटयत् अघोटयताम् अघोटयन्
अघोटयः अघोटयतम् । अघोटयत
अघोटयम् अघोटयाव अघोटयाम अ. अजूघुटत् अजूघुटताम् अजूघुटन्
अजूघुटः अजूघुटतम् अजूघुटत
अजूघुटम् अजूघुटाव अजूघुटाम प. घोटयाञ्चकार घोटयाञ्चक्रतुः घोटयाश्चक्रुः
घोटयाञ्चकर्थ घोटयाञ्चक्रथः घोटयाञ्चक घोटयाञ्चकार-चकर घोटयाञ्चकव घोटयाञ्चकम घोटयाम्बभूव/घोटयामास
घोटयाव: घोटयेताम् घोटयेतम्
घोटयेयम्
घोटयन्तु
रोचयन्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org