SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) आ. घोट्यात् घोट्याः घोट्यासम् श्व. घोटयिता घोटयितासि घोटयितास्मि भ. घोटयिष्यति घोटयिष्यसि घोटयिष्यामि क्रि. अघोटयिष्यत् अघोटयिष्यः अघोटयिष्यम् व. घोटयते घोटयसे घोटये स. घोटयेत घोटयेथाः घोटयेय प. घोटयताम् घोटयस्व घोटयै ह्य. अघोटयत अघोटयथाः अघोटये अ. अजूघुटत अजूघुटथा: अजूघुटे प. घोटयाञ्चक्रे घोट्यास्ताम् घोट्यासुः घोट्यास्तम् घोट्यास्त घोट्यास्व घोट्यास्म घोटयितारौ घोटयितारः घोटयितास्थः घोटयितास्थ घोटयितास्वः घोटयितास्मः घोटयिष्यतः घोटयिष्यन्ति घोटयिष्यथः घोटयिष्यथ घोटयिष्यावः घोटयिष्यामः अघोटयिष्यताम् अघोटयिष्यन् अघोटयिष्यतम् अघोटयिष्यत अघोटयिष्याव अघोटयिष्याम आत्मनेपद घोटयेते घोटयेथे घोटयावहे घोटयेयाताम् घोटयेरन् घोटयेयाथाम् घोटयेध्वम् घोटयेवहि घोटयेमहि घोटयेताम् घोटयन्ताम् घोटयेथाम् घोटयध्वम् घोटयावहै घोटयाम है अघोटयन्त Jain Education International घोटयन्ते घोटयध्वे घोटयाम अघोटताम् घोटा अघोटयावहि अजूघुटेताम अजूघुटेथाम् अघोटयध्वम् अघोटयामहि अजूघुटन्त अजूघुटध्वम् अजूघुटाव अजू घोटयाञ्चक्राते घोटयाञ्चक्रिरे घोटयाञ्चकृढ्वे घोटयाञ्चकृषे घोटयाञ्चक्राथे घोटयाञ्चक्रे घोटयाञ्चकृवहे घोटयाञ्चकृमहे घोटयाम्बभूव/घोटयामास आ. घोटयिषीष्ट घोटयिषीयास्ताम् घोटयिषीरन् घोटयिषीष्ठाः घोटयिषीयास्थाम् घोटयिषीढ्वम् घोटयिषीध्वम् घोटयिषीय घोटयिषीवहि घोटयिषीमहि घोटयितारौ घोटयितार: घोटयितासाथे घोरयिताध्वे श्व. घोटयिता घोटयितासे घोटयिताहे भ. घोटयिष्यते घोटयिष्यसे घोटयिष्ये क्रि. अघोटयिष्यत अघोटयिष्यथाः अघोटयिष्ये ९४० रुटि (रुट्) प्रतीघाते । परस्मैपद व. रोटयति रोटयतः स. रोटयेत् रोयेताम् प. रोटयतु/रोटयतात् रोटयताम् ह्य. अरोटयत् अरोटयताम् अ. अरूरुटत् प. रोटयाञ्चकार आ. रोट्यात् श्व. रोटयिता भ. रोटयिष्यति क्रि. अरोटयिष्यत् व. रोटयते स. रोटयेत प. रोटयताम् ह्य. अरोटयत अ. अरूरुटत प. रोटयाञ्चक्रे आ. रोटयिषीष्ट श्व. रोटयिता भ. रोटयिष्यते क्रि. अरोटयिष्यत घोटयितास्वहे घोटयितास्महे घोटयिष्यन्ते घोटयिष्येते घोटयिष्येथे घोटयिष्यध्वे घोटयिष्यावहे घोटयिष्यामहे अघोटयिष्येताम् अघोटयिष्यन्त अघोटयिष्येथाम् अघोटयिष्यध्वम् अघोटयिष्यावहि अघोटयिष्यामहि For Private & Personal Use Only रोटयन्ति रोटयेयुः रोटयन्तु अरोटयन् अरूरुटताम् अरूरुटन् रोटयाञ्चक्रतुः रोटयाञ्चक्रुः रोट्यास्ताम् रोट्यासुः रोटयितारौ रोटयितारः रोटयिष्यतः रोयिष्यन्ति अरोटयिष्यताम् अरोटयिष्यन् आत्मनेपद रोटयेते रोयेयाताम् रोटयेताम् रोटयन्ते रोटयेरन् रोटयन्ताम् अरोटयन्त अम् अरूरुटेताम अरूरुटन्त रोटयाञ्चक्राते रोटयाञ्चक्रिरे 407 रोटयिषीयास्ताम् रोटयिषीरन् रोटयितारौ रोटयितार: रोटयिष्यन्ते रोटयिष्येते अरोटयिष्येताम् अरोटयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy