SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ 408 धातुरत्नाकर द्वितीय भाग श्वेतयेयुः प. श्वेतयन्तु ९४१ लुटि (लुट्) प्रतीघाते । १९० लुटवदूपाणि। | अश्वेतयिष्यः अश्वेतयिष्यतम् अश्वेतयिष्यत ९४२ लुठि (लु) प्रतीघाते । २२० लुठवद्रूपाणि ।। अश्वेतयिष्यम् अश्वेतयिष्याव अश्वेतयिष्याम ॥ अथ तान्त ॥ आत्मनेपद ९४३ श्विताङ् (श्वित्) वर्णे। व. श्वेतयते श्वेतयेते श्वेतयन्ते परस्मैपद श्वेतयसे श्वेतयेथे श्वेतयध्वे व. श्वेतयति श्वेतयतः श्वेतयन्ति श्वेतये श्वेतयावहे श्वेतयामहे श्वेतयसि श्वेतयथः श्वेतयथ स. श्वेतयेत श्वेतयेयाताम् श्वेतयेरन् श्वेतयामि श्वेतयावः श्वेतयामः श्वेतयेथाः श्वेतयेयाथाम् श्वेतयेध्वम् स. श्वेतयेत् श्वेतयेताम् श्वेतयेय श्वेतयेवहि श्वेतयेमहि श्वेतयः श्वेतयेतम् श्वेतयेत श्वेतयताम् श्वेतयेताम् श्वेतयन्ताम् श्वेतयेयम् श्वेतयेव श्वेतयेम श्वेतयस्व श्वेतयेथाम् श्वेतयध्वम् श्वेतयतु/श्वेतयतात् श्वेतयताम् श्वेतयै श्वेतयावहै श्वेतयामहै श्वेतय श्वेतयतात् श्वेतयतम् श्वेतयत ह्य. अश्वेतयत अश्वेतयेताम् अश्वेतयन्त श्वेतयानि श्वेतयाव श्वेतयाम अश्वेतयथाः अश्वेतयेथाम् अश्वेतयध्वम् ह्य. अश्वेतयत् अश्वेतयताम् अश्वेतयन अश्वेतये अश्वेतयावहि अश्वेतयामहि अश्वेतयः अश्वेतयतम् अश्वेतयत अ. अशिश्वितत अशिश्वितेताम अशिश्वितन्त अश्वेतयम् अश्वेतयाव अश्वेतयाम अशिश्वितथाः अशिश्वितेथाम् अशिश्वितध्वम् अ. अशिश्वितत् अशिश्वितताम् अशिश्वितन् अशिश्विते अशिश्वितावहि अशिश्वितामहि अशिश्वितः अशिश्विततम् अशिश्वितत श्वेतयाञ्चके श्वेतयाञ्चक्राते श्वेतयाञ्चक्रिरे अशिश्वितम् अशिश्विताव अशिश्विताम श्वेतयाञ्चकषे श्वेतयाञ्चक्राथे श्वेतयाञ्चकृट्वे श्वेतयाञ्चकार श्वेतयाञ्चक्रतुः श्वेतयाञ्चक्रुः श्वेतयाञ्चक्रे श्वेतयाञ्चकृवहे श्वेतयाञ्चकृमहे श्वेतयाञ्चकर्थ श्वेतयाञ्चक्रथुः श्वेतयाञ्चक्र श्वेतयाम्बभूव/श्वेतयामास श्वेतयाञ्चकार-चकर श्वेतयाञ्चकव श्वेतयाञ्चकृम आ. श्वेतयिषीष्ट श्वेतयिषीयास्ताम् श्वेतयिषीरन् श्वेतयाम्बभूव/श्वेतयामास श्वेतयिषीष्ठाः श्वेतयिषीयास्थाम् श्वेतयिषीदवम् आ. श्वेत्यात् श्वेत्यास्ताम् श्वेत्यासुः श्वेतयिषीध्वम् श्वेत्याः श्वेत्यास्तम् श्वेत्यास्त श्वेतयिषीय श्वेतयिषीवहि श्वेतयिषीमहि श्वेत्यासम् श्वेत्यास्व श्वेत्यास्म श्व. श्वेतयिता श्वेतयितारौ श्वेतयितारः श्व. श्वेतयिता श्वेतयितारौ श्वेतयितारः श्वेतयितासे श्वेतयितासाथे श्वेतयिताध्वे श्वेतयितासि श्वेतयितास्थः श्वेतयितास्थ श्वेतयिताहे श्वेतयितास्वहे श्वेतयितास्महे श्वेतयितास्मि श्वेतयितास्वः श्वेतयितास्मः भ. श्वेतयिष्यते श्वेतयिष्येते श्वेतयिष्यन्ते भ. श्वेतयिष्यति श्वेतयिष्यतः श्वेतयिष्यन्ति श्वेतयिष्यसे श्वेतयिष्येथे श्वेतयिष्यध्वे श्वेतयिष्यसि श्वेतयिष्यथ: श्वेतयिष्यथ श्वेतयिष्ये श्वेतयिष्यावहे श्वेतयिष्यामहे श्वेतयिष्यामि श्वेतयिष्याव: श्वेतयिष्यामः क्रि. अश्वेतयिष्यत __अश्वेतयिष्येताम् अश्वेतयिष्यन्त क्रि. अश्वेतयिष्यत् अश्वेतयिष्यताम् अश्वेतयिष्यन् अश्वेतयिष्यथाः अश्वेतयिष्येथाम अश्वेतयिष्यध्वम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy