SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) अश्वेतयिष्ये व. मेदयति मेदयसि मेदयामि स. मेदयेत् मेदयेः ॥ अथ दान्तास्त्रयः ॥ ९४४ ञिमिदाङ् (मिद्) स्नेहने । मेदयानि ह्य. अमेदयत् अमेदयः दयेयम् मेदयेव प. मेदयतु / मेदयतात् मेदयताम् मेदय अमेयम् अ. अमीमिदत् अमीमिदः अमीमिदम् प. मेदयाञ्चकार मेदयाञ्चकर्थ आ. मेद्यात् मेद्याः अश्वेतयिष्यावहि अश्वेतयिष्यामहि मेद्यासम् श्व मेदयिता परस्मैपद मेदयतात् मेदयतम् मेदयतः मेदयथः मेदयाव: मेदयेताम् दम् मेदयितासि मेदयितास्मि Jain Education International मेदयाञ्चकार-चकर मेदयाञ्चकृव मेदयाम्बभूव/मेदयामास मेदयाव अमेदयताम् अमेदयतम् अदयाव अमी मदताम् अमीमिदतम् अमीमिदाव मेद्यास्ताम् मेद्यासुः मेद्यास्तम् मेद्यास्त मेधास्व मेद्यास्म मेदयितारौ मेदयितारः मेदथितास्थः मेदयितास्थ मेदयितास्वः मेदयितास्मः भ. मेदयिष्यति मेदयिष्यतः मेदयिष्यन्ति मेदयिष्यसि मेदयिष्यथः मेदयिष्यथ मेदयिष्यामि मेदयिष्यावः मेदयिष्यामः क्रि. अमेदयिष्यत् अमेदयिष्यताम् अमेदयिष्यन् मेदयन्ति मेदयथ अमेदयन् अमेदयत अमेदयाम अमीमिदन् अमीमिदत अमीमिदाम मेदयाञ्चक्रतुः मेदयाञ्चक्रुः मेदयाञ्चक्रथुः मेदयाञ्चक्र मेदयाञ्चकृम मेदयामः मेदयेयुः मेदयेत मेदयेम मेदयन्तु मेदयत मेदयाम अमेदयिष्यतम् अमेदयिष्यत अमेदयिष्यः अमेदयिष्यम् अमेदयिष्याव अमेदयिष्याम आत्मनेपद व. मेदयते मेदयसे मेदये स. मेदयेत मेदयेाः मेदयेय प. मेदयताम् मेदयस्व मेदयै ह्य. अमेय अमेदयथाः अमेदये अ. अमीमिदत अमीमिदथा: अमीमिदे प. मेदयाञ्चक्रे मेदयाञ्चकृषे मेदयाञ्चक्रे आ. मेदयिषीष्ट मेदयिषीष्ठाः मेदयाम्बभूव / मेदयामास मेदयिषीय श्व मेदयिता मेदयितासे मेदयिता भ. मेदयिष्यते मेदयिष्यसे मेदयिष्ये क्रि. अमेदयिष्यत अमेदयिष्यथाः अमेदयिष्ये मेदयेते मेदयेथे For Private & Personal Use Only दयाव मेदयेयाताम् मेयाथाम् वह मेदयन्ते मेदयध्वे मेदयामहे मेदयेरन् मेदयेध्वम् मे महि मेदयन्ताम् मेदयध्वम् मेदयामहै अमेदयन्त मेदयेताम् मेदयेथाम् मेदया है अमेदाम् अदम् अमेदयध्वम् अमेदयावहि अमेदयामहि अमीमिदेताम अमीमदन्त अमीमिदेथाम् अमीमिदध्वम् अमीमिदावहि अमीमिदामहि मेदयाञ्चक्राते मेदयाञ्चक्रिरे मेदयाञ्चक्रा मेदयाञ्चकृवे मेदयाञ्चकृवहे मेदयाञ्चकृमहे 409 मेदयिषीयास्ताम् मेदयिषीरन् मेदयिषीयास्थाम् मेदयिषीढ्वम् मेदयिषीध्वम् मेदयिषीवहि मेदयिषीमहि मेदयितारौ मेदयितार: मेदयितासाथे मेदयिताध्वे मेदयितास्व मेदयितास्महे मेदयिष्येते मेदयिष्यन्ते मेदयिष्येथे मेदयिष्यध्वे मेदयिष्यावहे मेदयिष्यामहे अमेदयिष्येताम् अमेदयिष्यन्त अमेदयिष्येथाम् अमेदयिष्यध्वम् अमेदयिष्यावहि अमेदयिष्यामहि www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy