SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 410 ९४५ ञिक्ष्विदाङ् (क्ष्विद्) मोचने च । ३०० ञिविदाव वदूपाणि । ९४६ ञिष्विदाङ् (स्विद् ) मोचने च । आ. स्वेद्यात् श्व. स्वेदयिता व. स्वेदयति स. स्वेदयेत् प. स्वेदयतु / स्वेदयतात् ह्य अस्वेदयत् अस्वेदाम् अ. असिष्विदत् असिष्विदताम् प. स्वेदयाञ्चकार स्वेदयाञ्चक्रतुः स्वेद्यास्ताम् स्वेदयितारौ स्वेदयिष्यतः भ. स्वेदयिष्यति क्रि. अस्वेदयिष्यत् व. स्वेदयते स. स्वेदयेत प. स्वेदयताम् ह्य अस्वेदयत अ. असिष्विदत प. स्वेदयाञ्चक्रे आ. स्वेदयिषीष्ट श्व. स्वेदयिता भ. स्वेदयिष्यते क्रि. अस्वेदयिष्यत व. शोभयति शोभयसि शोभयामि स. शोभयेत् शोभयेः शोभयेयम् परस्मैपद स्वेदयतः स्वेदयेताम् Jain Education International स्वेदयन्ति स्वेदयेयुः स्वेदयताम् स्वेदयन्तु अस्वेदयन् असिष्विदन् स्वेदयाञ्चक्रुः स्वेद्यासुः स्वेदयितारः स्वेदयिष्यन्ति अस्वेदयिष्यताम् अस्वेदयिष्यन् आत्मनेपद स्वेदयेते स्वेदयन्ते स्वेदयेयाताम् स्वेदयेरन् स्वेदयेताम् अस्वेदयेताम् असिष्विदन्त असिष्विदेताम स्वेदयाञ्चक्राते स्वेदयाञ्चक्रिरे स्वेदयिषीयास्ताम् स्वेदयिषीरन् स्वेदयितारौ स्वेदयितार: स्वेदयिष्येते स्वेदयिष्यन्ते अस्वेदयिष्येताम् अस्वेदयिष्यन्त ॥ अथ भान्ताः पञ्च ॥ ९४७ शुभि (शुभ) दीप्तौ । परस्मैपद स्वेदयन्ताम् अस्वेदयन्त शोभयतः शोभयथः शोभयाव: शोभयन्ति शोभयथ शोभयामः शोभयेताम् शोभयेयुः शोभतम् शोभयेत शोभयेव शोभयेम प. शोभयतु/शोभयतात् शोभय शोभयानि ह्य. अशोभयत् अशोभयः अशोभयम् अ. अशूशुभत् अशूशुभ: अशूशुभम् प. शोभयाञ्चकार शोभयाञ्चक आ. शोभयात् शोभ्याः शोभयाञ्चकार-चकर शोभयाञ्चकृव शोभाम्बभूव/शोभयामास शोभ्याम् श्व. शोभयिता शोभयताम् शोभयन्तु शोभयतात् शोभयतम् शोभयत शोभयाव शोभयाम अशोभयताम् अशोभयन् अशोभयतम् अशोभयत अशोभयाव अशोभयाम शोभयितासि शोभयितास्मि भ. शोभयिष्यति शोभयिष्यसि शोभयिष्यामि क्रि. अशोभयिष्यत् अशोभयिष्यः अशोभयिष्यम् व. शोभयते शोभयसे शोभये स. शोभयेत शोभयेथाः शोभयेय प. शोभयताम् शोभयस्व For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग अशूशुभताम् अशूशुभन् अशूशुभम् अशूशुभत अशूशुभाव अशूशुभाम शोभयाञ्चक्रतुः शोभयाञ्चक्रुः शोभयाञ्चक्रथुः शोभयाञ्चक्र शोभयाञ्चकृम शोभ्यास्ताम् शोभ्यास्तम् शोभ्यास्व शोभ शोभ्यासुः शोभ्यास्त शोभ्याम शोभयितारः शोभयितास्थः शोभयितास्थ शोभयितास्वः शोभयितास्मः शोभयिष्यतः शोभयिष्यन्ति शोभयिष्यथः शोभयिष्यथ शोभयिष्यावः शोभयिष्यामः अशोभयिष्यताम् अशोभयिष्यन् अशोभयिष्यतम् अशोभयिष्यत अशोभयिष्याव अशोभयिष्याम आत्मनेपद शोभयेते शोभयेथे शोभयावहे शोभयन्ते शोभयध्वे शोभयामहे शोभयेयाताम् शोभयेरन् शोभयेयाथाम् शोभयेध्वम् शोभयेवहि शोभयेमहि शोभाम् शोभयन्ताम् शोभयेथाम् शोभयध्वम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy