SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) शोभयै ह्य. अशोभयत अशोभयथाः अशोभये अ. अशूशुभत अशूशुभन्त अशूशुभध्वम् अशुभ शोभयाञ्चक्रिरे शोभयाञ्चकृवे शोभयाञ्चकृषे शोभयाञ्चक्राथे शोभयाञ्चक्रे शोभयाञ्चकृवहे शोभयाञ्चकृम शोभयाम्बभूव/शोभयामास अशूशुभथा: शुभे प. शोभयाञ्चक्रे शोभयाञ्चक्राते आ. शोभयिषीष्ट शोभयिषीयास्ताम् शोभयिषीरन् शोभयिषीयास्थाम् शोभयिषीद्वम् शोभयिषीष्ठाः शोभयिषीध्वम् शोभयिषीवहि शोभयिषीमहि शोभयितारौ शोभयितारः शोभयितासाथे शोभयिताध्वे शोभयितास्वहे शोभयितास्महे शोभयिष्येते शोभयिष्यन्ते शोभयिष्येथे शोभयिष्यध्वे शोभयिष्यावहे शोभयिष्यामहे अशोभयिष्येताम् अशोभयिष्यन्त अशोभयिष्यथाः अशोभयिष्येथाम् अशोभयिष्यध्वम् अशोभयिष्ये अशोभयिष्यावहि अशोभयिष्यामहि शोभयिषीय श्व. शोभयिता शोभयितासे शोभयिताहे भ. शोभयिष्यते शोभयिष्यसे शोभयिष्ये क्रि. अशोभयिष्यत शोभयावहै शोभयाम है अशोभयेताम् अशोभयन्त अशोभयेथाम् अशोभयध्वम् अशोभयावहि अशोभयामहि शुभे शुभेथाम् ९४८ क्षुभि (क्षुभ्) सञ्चलने । परस्मैपद अ. अचुक्षुभत् प. क्षोभयाञ्चकार व. क्षोभयति स. क्षोभयेत् प. क्षोभयतु / क्षोभयतात् ह्य. अक्षोभयत् आ. क्षोभ्यात् श्र. क्षोभयिता Jain Education International क्षोभयतः क्षोभयन्ति क्षोभाम् क्षोभयेयुः क्षोभयताम् क्षोभयन्तु अक्षोभयताम् अक्षोभयन् अचुक्षुभताम् क्षोभयाञ्चक्रतुः क्षोभ्यास्ताम् क्षोभयितारौ अचुक्षुभन् क्षोभयाञ्चक्रुः क्षोभ्यासुः क्षोभयितारः भ. क्षोभयिष्यति क्रि. अक्षोभयिष्यत् व. क्षोभयते स. क्षोभयेत प. क्षोभयताम् ह्य. अक्षोभयत अ. अचुक्षुभत प. क्षोभयाञ्चक्रे आ. क्षोभयिषीष्ट श्व. क्षोभयिता भ. क्षोभयिष्यते क्रि. अक्षोभयिष्यत ह्य. अनाभयत् अ. अनीनभत् प. नाभयाञ्चकार आ. नाभ्यात् श्व. नाभयिता भ. नाभयिष्यति क्रि. अनाभयिष्यत् ९४९ णभि (नभ्) हिंसायाम् । परस्मैपद व. नाभयते स. नाभयेत प. नाभयताम् क्षोभयिष्यतः क्षोभयिष्यन्ति अक्षोभयिष्यताम् अक्षोभयिष्यन् आत्मनेपद ह्य. अनाभयत अ. अनीनभत प. नाभयाञ्चक्रे आ. नाभयिषीष्ट क्षोभयेते क्षोभयन्ते क्षोभयेयाताम् क्षोभयेरन् क्षोभयेताम् क्षोभयन्ताम् अक्षोभाम् अक्षोभयन्त व. नाभयति स. नाभयेत् प. नाभयतु / नाभयतात् नाभयताम् अनाभयताम् अनाभयन् अनीनभताम् अनीनभन् नाभयाञ्चक्रतुः नाभयाञ्चक्रुः नाभ्यास्ताम् नाभ्यासुः नाभयितारौ नाभयितारः नाभयिष्यतः नाभयिष्यन्ति अनाभयिष्यताम् अनाभयिष्यन् आत्मनेपद For Private & Personal Use Only अचुक्षुभेताम अचुक्षुभन्त क्षोभयाञ्चक्राते क्षोभयाञ्चक्रिरे क्षोभयिषीयास्ताम् क्षोभयिषीरन् क्षोभयितारौ क्षोभयितारः क्षोभयिष्येते क्षोभयिष्यन्ते अक्षोभयिष्येताम् अक्षोभयिष्यन्त नाभयतः नाभयेताम् नाभयेते नाभयन्ति नाभयेयुः नाभयन्तु नाभयन्ते नाभयेरन् नाभयन्ताम् अनाभयन्त अनीनभन्त नाभयाञ्चक्रिरे नाभयिषीयास्ताम् नाभयिषीरन् भातम् भ अनाभ अनीनभेताम नाभयाञ्चक्राते 411 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy