SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 412 धातुरत्नाकर द्वितीय भाग तोभयतः श्व. नाभयिता नाभयितारौ नाभयितारः भ. नाभयिष्यते नाभयिष्येते नाभयिष्यन्ते क्रि. अनाभयिष्यत अनाभयिष्येताम् अनाभयिष्यन्त ९५० तुभि (तुभ्) हिंसायाम् । परस्मैपद व. तोभयति तोभयन्ति स. तोभयेत् तोभयेताम् तोभयेयुः प. तोभयतु/तोभयतात् तोभयताम् तोभयन्तु ह्य. अतोभयत् अतोभयताम् अतोभयन् अ. अतूतुभत् अतूतुभताम् अतूतुभन् प. तोभयाञ्चकार तोभयाञ्चक्रतुः तोभयाञ्चक्रुः आ. तोभ्यात् तोभ्यास्ताम् तोभ्यासुः श्व. तोभयिता तोभयितारौ तोभयितार: भ. तोभयिष्यति तोभयिष्यतः तोभयिष्यन्ति क्रि. अतोभयिष्यत् अतोभयिष्यताम अतोभयिष्यन आत्मनेपद व. तोभयते तोभयेते तोभयन्ते स. तोभयेत तोभयेयाताम् तोभयेरन प. तोभयताम् तोभयेताम् तोभयन्ताम् ह्य. अतोभयत अतोभयेताम् अतोभयन्त अ. अतूतुभत अतूतुभेताम अतूतुभन्त प. तोभयाञ्चके तोभयाञ्चक्राते तोभयाञ्चक्रिरे आ. तोभयिषीष्ट तोभयिषीयास्ताम् तोभयिषीरन् श्व. तोभयिता तोभयितारौ तोभयितार: भ. तोभयिष्यते तोभयिष्येते तोभयिष्यन्ते क्रि. अतोभयिष्यत अतोभयिष्येताम अतोभयिष्यन्त ९५१ सम्भूङ् (स्रम्भ) विश्वासे । परस्मैपद व. सम्भयति सम्भयतः सम्भयन्ति स. सम्भयेत् सम्भयेताम् सम्भयेयुः सम्भयतु/स्रम्भयतात् सम्भयताम् सम्भयन्तु ह्य. असम्भयत् असम्भयताम् असम्भयन् अ. असत्रम्भत् असत्रम्भताम् असत्रम्भन् प. सम्भयाश्चकार सम्भयाञ्चक्रतुः सम्भयाञ्चक्रुः आ. सम्भ्यात् सम्भ्यास्ताम् सम्भ्यासुः श्व. सम्भयिता सम्भयितारौ सम्भयितार: भ. सम्भयिष्यति सम्भयिष्यतः सम्भयिष्यन्ति क्रि. असम्भयिष्यत् असम्भयिष्यताम् असम्भयिष्यन् आत्मनेपद व, सम्भयते सम्भयेते सम्भयन्ते स. सम्भयेत सम्भयेयाताम् सम्भयेरन प. सम्भयताम् सम्भयेताम् स्रम्भयन्ताम् ह्य. असम्भयत असम्भयेताम् असम्भयन्त अ. असस्रम्भत असस्रम्भेताम असस्रम्भन्त प. सम्भयाञ्चके सम्भयाञ्चक्राते सम्भयाञ्चक्रिरे आ. सम्भयिषीष्ट सम्भयिषीयास्ताम् सम्भयिषीरन् श्व. सम्भयिता सम्भयितारौ सम्भयितार: भ. सम्भयिष्यते सम्भयिष्येते सम्भयिष्यन्ते क्रि. असम्भयिष्यत असम्भयिष्येताम असम्भयिष्यन्त ॥अथ शान्तः ॥ ९५२ भ्रंशूङ् (भ्रंश) अवस्रंसने । परस्मैपद व. भ्रंशयति भ्रंशयतः भ्रंशयन्ति भ्रंशयसि भ्रंशयथः भ्रंशयथ भ्रंशयामि भ्रंशयामः स. भ्रंशयेत् भ्रंशयेताम् भ्रंशयेयुः भ्रंशयः भ्रंशयेतम् भ्रंशयेत भ्रंशयेयम् भ्रंशयेव भ्रंशयेम भ्रंशयतु/भ्रंशयतात् भ्रंशयताम् भ्रंशयन्तु भ्रंशय भ्रंशयतात् भ्रंशयतम् । भ्रंशयत भ्रंशयानि भ्रंशयाव भ्रंशयाम ह्य. अभ्रंशयत् अभ्रंशयताम् अभ्रंशयन् अभ्रंशयः अभ्रंशयतम् अभ्रंशयत अभ्रंशयम् अभ्रंशयाव अभ्रंशयाम अ. अबभ्रंशत् अबभ्रंशताम् अबभ्रंशन् अबभ्रंशः अबभ्रंशतम् अबभ्रंशत भ्रंशयाव: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy