SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 413 अबभ्रंशम् अबभ्रंशाम प. भंशयाञ्चकार भ्रंशयाञ्चक्रतुः भ्रंशयाञ्चक्रुः भ्रंशयाञ्चकर्थ भ्रंशयाञ्चक्रथुः भ्रंशयाञ्चक्र भ्रंशयाञ्चकार/चकरभ्रंशयाञ्चकृव भ्रंशयाञ्चकम भ्रंशयाम्बभूव/भ्रंशयामास आ. भ्रंश्यात् भ्रंश्यास्ताम् भ्रंश्यासुः भ्रंश्याः भ्रंश्यास्तम् भ्रंश्यास्त भ्रंश्यासम् भ्रंश्यास्व भ्रंश्यास्म श्व. भ्रंशयिता भ्रंशयितारौ भ्रंशयितार: भ्रंशयितासि भ्रंशयितास्थ: भ्रंशयितास्थ भ्रंशयितास्मि भ्रंशयितास्वः भ्रंशयितास्मः भ. भ्रंशयिष्यति भ्रंशयिष्यतः भ्रंशयिष्यन्ति भ्रंशयिष्यसि भ्रंशयिष्यथ: भ्रंशयिष्यथ भ्रंशयिष्यामि भ्रंशयिष्याव: भ्रंशयिष्यामः क्रि. अभ्रंशयिष्यत् अभ्रंशयिष्यताम् अभ्रंशयिष्यन् अभ्रंशयिष्यः अभ्रंशयिष्यतम् अभ्रंशयिष्यत अभ्रंशयिष्यम् अभ्रंशयिष्याव अभ्रंशयिष्याम आत्मनेपद व. भंशयते भ्रंशयेते भ्रंशयन्ते भ्रंशयसे भ्रंशयेथे भ्रंशयध्वे भ्रंशये भ्रंशयावहे भ्रंशयामहे स. भ्रंशयेत भ्रंशयेयाताम् भ्रंशयेरन् भ्रंशयेथाः भ्रंशयेयाथाम् भ्रंशयेय भ्रंशयेवहि भ्रंशयेमहि प. भ्रंशयताम् भ्रंशयेताम् भ्रंशयन्ताम् भ्रंशयस्व भ्रंशयेथाम् भ्रंशयध्वम् भ्रंशयै भ्रंशयावहै भ्रंशयामहै ह्य. अभ्रंशयत अभ्रंशयेताम् अभ्रंशयन्त अभ्रंशयथाः अभ्रंशयेथाम् अभ्रंशयध्वम् अभ्रंशये अभ्रंशयावहि अभ्रंशयामहि अ. अबभ्रंशत अबभ्रंशेताम अबभ्रंशन्त अबभ्रंशथाः अबभ्रंशेथाम् अबभ्रंशध्वम् अबभ्रंशे अबभ्रंशावहि अबभ्रंशामहि प. भ्रंशयाञ्चके भ्रंशयाञ्चक्राते भ्रंशयाञ्चक्रिरे भ्रंशयाशकृषे भ्रंशयाञ्चक्राथे भ्रंशयाञ्चकृढ्वे भ्रंशयाञ्चक्रे भ्रंशयाञ्चकृवहे भ्रंशयाञ्चकृमहे भ्रंशयाम्बभूव/भ्रंशयामास आ. भ्रंशयिषीष्ट भ्रंशयिषीयास्ताम् भ्रंशयिषीरन् भ्रंशयिषीष्ठाः भ्रंशयिषीयास्थाम् भ्रंशयिषीढ्वम् भ्रंशयिषीध्वम् भ्रंशयिषीय भ्रंशयिषीवहि भ्रंशयिषीमहि श्व. भ्रंशयिता भ्रंशयितारौ भ्रंशयितार: भ्रंशयितासे भ्रंशयितासाथे भ्रंशयिताध्वे भ्रंशयिताहे भ्रंशयितास्वहे भ्रंशयितास्महे भ. भ्रंशयिष्यते भ्रंशयिष्येते भ्रंशयिष्यन्ते भ्रंशयिष्यसे भ्रंशयिष्येथे भ्रंशयिष्यध्वे भ्रंशयिष्ये भ्रंशयिष्यावहे भ्रंशयिष्यामहे क्रि. अभ्रंशयिष्यत अभ्रंशयिष्येताम् अभ्रंशयिष्यन्त अभ्रंशयिष्यथाः अभ्रंशयिष्येथाम् अभ्रंशयिष्यध्वम् अभ्रंशयिष्ये अभ्रंशयिष्यावहि अभ्रंशयिष्यामहि ९५३ संसूङ् (संस्) अवलंसने । ८४४ स्रंसू वद्रूपाणि । ९५४ ध्वंसङ् (ध्वंस्) गतौ च । परस्मैपद व. ध्वंसयति ध्वंसयतः ध्वंसयन्ति स., ध्वंसयेत् ध्वंसयेताम् ध्वंसयेयुः प. ध्वंसयतु ध्वंसयतात् ध्वंसयताम् ध्वंसयन्तु ह्य. अध्वंसयत् अध्वंसयताम् अध्वंसयन् अ. अदध्वंसत् अदध्वंसताम् अदध्वंसन् प. ध्वंसयाञ्चकार ध्वंसयाञ्चक्रतुः ध्वंसयाञ्चक्रुः आ. ध्वंस्यात् ध्वंस्यास्ताम् ध्वंस्यासुः श्व. ध्वंसयिता ध्वंसयितारौ ध्वंसयितार: भ. ध्वंसयिष्यति ___ध्वंसयिष्यतः ध्वंसयिष्यन्ति क्रि, अध्वंसयिष्यत् अध्वंसयिष्यताम् अध्वंसयिष्यन् आत्मनेपद व. ध्वंसयते ध्वंसयेते ध्वंसयन्ते स. ध्वंसयेत ध्वंसयेयाताम् ध्वंसयेरन् प. ध्वंसयताम् ध्वंसयेताम् ध्वंसयन्ताम् भ्रंशयेध्वम् Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy