SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ 414 धातुरत्नाकर द्वितीय भाग जमा वर्तये ह्य. अध्वंसयत अध्वंसयेताम् अध्वंसयन्त अ. अदध्वंसत अदध्वंसेताम अदध्वंसन्त प. ध्वंसयाञ्चक्रे ध्वंसयाञ्चक्राते ध्वंसयाञ्चक्रिरे आ. ध्वंसयिषीष्ट ध्वंसयिषीयास्ताम् ध्वंसयिषीरन् श्व. ध्वंसयिता ध्वंसयितारौ ध्वंसयितार: भ. ध्वंसयिष्यते ध्वंसयिष्येते ध्वंसयिष्यन्ते क्रि. अध्वंसयिष्यत अध्वंसयिष्येताम् अध्वंसयिष्यन्त ॥ अथ द्युताद्यन्तर्गणो वृतादिः पञ्चकः ।। ९५५ वृतूङ् (वृत्) वर्तने । परस्मैपद व. वर्तयति वर्तयतः वर्तयन्ति वर्तयसि वर्तयथः वर्तयथ वर्तयामि वर्तयावः वर्तयामः स. वर्तयेत् वर्तयेताम् वर्तयेयुः . वर्तयः वर्तयेतम् वर्तयेत वर्तयेयम् वर्तयेव वर्तयेम प. वर्तयतु/वर्तयतात् वर्तयताम् वर्तयन्तु वर्तय वर्तयतात् वर्तयतम् । वर्तयानि वर्तयाव वर्तयाम ह्य. अवर्तयत् अवर्तयताम् अवर्तयन् अवर्तयः अवर्तयतम् अवर्तयत अवर्तयम् अवर्तयाव अवर्तयाम अ. अवीवृतत् अवीवृतताम् अवीवृतन् अवीवृतः अवीवृततम् अवीवृतत अवीवृतम् अवीवृताव अवीवृताम प. वर्तयाञ्चकार वर्तयाञ्चक्रतुः वर्तयाञ्चक्रुः वर्तयाञ्चकर्थ वर्तयाञ्चक्रथुः वर्तयाञ्चक्र वर्तयाञ्चकार/चकर वर्तयाञ्चकृव वर्तयाञ्चकृम वर्तयाम्बभूव/वर्तयामास आ. वात् वास्ताम् वासुः वाः वास्तम् वास्त वासम् वास्व वास्म श्व. वर्तयिता वर्तयितारौ वर्तयितारः वर्तयितासि वर्तयितास्थ: वर्तयितास्थ वर्तयितास्मि वर्तयितास्वः वर्तयितास्मः भ. वर्तयिष्यति वर्तयिष्यतः वर्तयिष्यन्ति वर्तयिष्यसि वर्तयिष्यथ: वर्तयिष्यथ वर्तयिष्यामि वर्तयिष्याव: वर्तयिष्याम: क्रि. अवर्तयिष्यत् अवर्तयिष्यताम् अवर्तयिष्यन् अवर्तयिष्यः अवर्तयिष्यतम् अवर्तयिष्यत अवर्तयिष्यम् अवर्तयिष्याव अवर्तयिष्याम आत्मनेपद व. वर्तयते वर्तयेते वर्तयन्ते वर्तयसे वर्तयेथे वर्तयध्वे वर्तयावहे वर्तयामहे वर्तयेत वर्तयेयाताम् वर्तयेरन् वर्तयेथाः वर्तयेयाथाम् वर्तयेध्वम् वर्तयेय वर्तयेवहि वर्तयेमहि प. वर्तयताम् वर्तयेताम् वर्तयन्ताम् वर्तयस्व वर्तयेथाम् वर्तयध्वम् वर्तयै वर्तयावहै वर्तयामहै ह्य. अवर्तयत अवर्तयेताम् अवर्तयन्त अवर्तयथाः अवर्तयेथाम् अवर्तयध्वम् अवर्तये अवर्तयावहि अवर्तयामहि अ. अवीवृतत अवीवृतेताम अवीवृतन्त अवीवृतथाः अवीवृतेथाम् अवीवृतध्वम् अवीवृते अवीवृतावहि अवीवृतामहि वर्तयाञ्चके वर्तयाञ्चक्राते वर्तयाञ्चक्रिरे वर्तयाञ्चकृषे वर्तयाञ्चक्राथे वर्तयाञ्चकृढ्वे वर्तयाञ्चक्रे वर्तयाञ्चकृवहे वर्तयाञ्चकृमहे वर्तयाम्बभूव/वर्तयामास आ. वर्तयिषीष्ट वर्तयिषीयास्ताम् वर्तयिषीरन् वर्तयिषीष्ठाः वर्तयिषीयास्थाम् वर्तयिषीढ्वम् वर्तयिषीध्वम् वर्तयिषीय वर्तयिषीवहि वर्तयिषीमहि श्व. वर्तयिता वर्तयितारौ वर्तयितार: वर्तयितासे वर्तयितासाथे वर्तयिताध्वे वर्तयिताहे वर्तयितास्वहे वर्तयितास्महे भ. वर्तयिष्यते वर्तयिष्येते वर्तयिष्यन्ते तयतम् वर्तयत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy