SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) वर्तयिष्यसे वर्तयिष्येथे वर्तयिष्यध्वे वर्तयिष्ये क्रि. अवर्तयिष्यत अवर्तयिष्यथाः वर्तयिष्यावहे वर्तयिष्यामहे अवर्तयिष्येताम् अवर्तयिष्यन्त अवर्तयिष्येथाम् अवर्तयिष्यध्वम् अवर्तयिष्ये अवर्तयिष्यावहि अवर्तयिष्यामहि वृत् वर्तनम् । वृत् द्युतादिः २३ वृतादि ५ श्चान्तर्गणौ समाप्तावित्यर्थः वृधे: क्विपि वृत् वर्धितौ पूर्णावित्येके । ९५६ स्यन्दौङ् (स्यन्द्) स्रवणे । परस्मैपद व. स्यन्दयति स. स्यन्दयेत् प. ह्य. अस्यन्दयत् अ. असस्यन्दत् असस्यन्दताम् प. स्यन्दयाञ्चकार स्यन्दयाञ्चक्रतुः आ. स्यन्द्यात् स्यन्द्यास्ताम् स्यन्द्यासुः श्व स्यन्दयिता स्यन्दयितारौ स्यन्दयितारः भ. स्यन्दयिष्यति स्यन्दयिष्यतः स्यन्दयिष्यन्ति क्रि. अस्यन्दयिष्यत् अस्यन्दयिष्यताम् अस्यन्दयिष्यन् आत्मनेपद व. स्यन्दयते स. स्यन्दयेत स्यन्दयतु / स्यन्दयतात् प. स्यन्दयताम् ह्य. अस्यन्दयत अ. असस्यन्दत प. स्यन्दयाञ्चक्रे आ. स्यन्दयिषीष्ट श्व स्यन्दयिता भ. स्यन्दयिष्यते क्रि. अस्यन्दयिष्यत स्यन्दयन्ति स्यन्दयेयुः स्यन्दयताम् स्यन्दयन्तु अस्यन्दयताम् अस्यन्दयन् असस्यन्दन् स्यन्दयाञ्चक्रुः व. वर्धयति Jain Education International स्यन्दयतः स्यन्दयेताम् स्यन्दयेते स्यन्दयन्ते स्यन्दयेयाताम् स्यन्दयेरन् स्यन्दयेताम् स्यन्दयन्ताम् अस्यन्दयेताम् अस्यन्दयन्त असस्यन्देताम असस्यन्दन्त स्यन्दयाञ्चक्राते स्यन्दयाञ्चक्रिरे स्यन्दयिषीयास्ताम् स्यन्दयिषीरन् स्यन्दयितारौ स्यन्दयितारः स्यन्दयिष्येते स्यन्दयिष्यन्ते अस्यन्दयिष्येताम् अस्यन्दयिष्यन्त ॥ अथ धान्तौ ॥ ९५७ वृधूङ् (वृध्) वृद्धौ । परस्मैपद वर्धयतः वर्धयन्ति वर्धयसि वर्धयामि स. वर्धयेत् वर्धयेः वर्धयेयम् प. वर्धयतु / वर्धयतात् वर्धयताम् वर्धयानि ह्य. अवर्धयत् अवर्धयः वर्धय वर्धात् वर्धयतम् अर्धम् अ. अवीवृधत् अवीवृधः अवीवृधम् प. वर्धयाञ्चकार आ. वर्ध्यात् वर्ध्याः वर्ध्यासम् वर्धयथः वर्धयावः वर्धयेताम् वर्धम् वर्धयेव अवीवृधाम अवीवृधाव वर्धयाञ्चक्रतुः वर्धयाञ्चक्रुः वर्धयाञ्चकर्थ वर्धयाञ्चक्रथुः वर्धयाञ्चक्र वर्धयाञ्चकार-चकर वर्धयाञ्चकृव वर्धयाञ्चकृम वर्धयाम्बभूव / वर्धयामास श्व. वर्धयिता वर्धयितासि वर्धयितास्मि भ. वर्धयिष्यति वर्धयिष्यसि वर्धयिष्यामि क्रि. अवर्धयिष्यत् अवर्धयिष्यः अवर्धयिष्यम् व. वर्धयते वर्धयसे वर्धये वर्धयन्तु वर्धयत वर्धयाव वर्धयाम अवर्धयताम् अवर्धयन् अवर्धयतम् अवर्धयत अवर्धयाव अवर्धयाम For Private & Personal Use Only अवीवृधताम् अवीवृधन् अवीवृधतम् अवीवृधत वर्धयथ वर्धयामः वर्धयेयुः वर्धयेत वर्धयेम वर्ध्यास्ताम् वर्ध्यास्तम् वर्ध्यास्व वर्धयितारौ वर्ध्यासुः वर्ध्यात वर्ध्यास्म वर्धयितार: वर्धयितास्थः वर्धयितास्थ वर्धयितास्वः वर्धयितास्मः वर्धयिष्यतः वर्धयिष्यन्ति वर्धयिष्यथः वर्धयिष्यथ वर्धयिष्यावः वर्धयिष्यामः अवर्धयिष्यताम् अवर्धयिष्यन् अवर्धयिष्यतम् अवर्धयिष्यत अवर्धयिष्याव अवर्धयिष्याम आत्मनेपद वर्धयेते वर्धयेथे वर्धयावहे वर्धयन्ते वर्धयध्वे वर्धयामहे 415 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy