SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ 416 स. वर्धयेत वर्धयेथाः वर्धयेय प. वर्धयताम् वर्धयस्व वर्धयै हा अवर्धयत अवर्धयथाः अवर्धये अ. अवीवृधत अवीवृधथाः अवीवृधे प. वर्धयाञ्चक्रे वर्धयाञ्चकृषे वर्धयाञ्चक्रे वर्धयिषीय व वर्धयिता वर्धयेयाताम् वर्धयेयाथाम् वर्धयेवहि वर्धयेताम् वर्धथाम् वर्धया है वर्धयाम्बभूव / वर्धयामास आ. वर्धयिषीष्ट वर्धयिषीष्ठाः अवर्धयेताम् अवर्धयेथाम् अवर्धयावहि व. कल्पयति स. कल्पयेत् Jain Education International वर्धयेरन् वर्धयेध्वम् वर्धयेमहि वर्धयन्ताम् वर्धयध्वम् वर्ध अवीवृधेताम वृधेथाम् अवीवृधावहि वर्धयाञ्चक्राते वर्धयाञ्चक्रा वर्धाञ्चकृवे वर्धयाञ्चकृवहे वर्धयाञ्चकृमहे वर्धयिषीयास्ताम् वर्धयिषीरन् वर्धयिषीयास्थाम् वर्धयिषीढ्वम् वर्धयिषीध्वम् वर्धयिषीवहि वर्धयिषीमहि वर्धयितारौ वर्धयितारः वर्धयितासे वर्धयितासाथे वर्धयिताध्वे वर्धयिता वर्धयितास्वहे वर्धयितास्महे भ. वर्धयिष्यते वर्धयिष्येते वर्धयिष्यन्ते वर्धयिष्यसे वर्धयिष्येथे वर्धयिष्यध्वे वर्धयिष्ये वर्धयिष्यावहे वर्धयिष्यामहे क्रि. अवर्धयिष्यत अवर्धयिष्येताम् अवर्धयिष्यन्त अवर्धयिष्यथाः अवर्धयिष्येथाम् अवर्धयिष्यध्वम् अवर्धयिष्ये अवर्धयिष्यावहि अवर्धयिष्यामहि अवर्धयन्त अवर्धयध्वम् अवर्धयामहि ९५८ शृधूङ् (शृध्) शब्दकुत्सायाम्। ९१० शृधूग् वद्रूपाणि ९५९ कृपौङ् (कृप्) सामर्थ्ये । परस्मैपद कल्पयतः कल्पयेताम् अवीवृधन्त अवीवृधध्वम् अवीवृधा वर्धयाञ्चक्रिरे कल्पयन्ति कल्पयेयुः प. कल्पयतु/कल्पयतात् कल्पयताम् कल्पयन्तु ह्य. अकल्पयत् अकल्पयताम् अकल्पयन् अचीक्लृपताम् अचीक्लृपन् अ. अचीक्लृपत् प. कल्पयाञ्चकार कल्पयाञ्चक्रतुः कल्पयाञ्चक्रुः कल्प्यास्ताम् कल्प्यासुः कल्पयितारौ कल्पयितारः कल्पयिष्यतः कल्पयिष्यन्ति अकल्पयिष्यताम् अकल्पयिष्यन् आत्मनेपद आ. कल्प्यात् श्व कल्पयिता भ. कल्पयिष्यति क्रि. अकल्पयिष्यत् व. कल्पयते स. कल्पयेत प. कल्पयताम् ह्य. अकल्पयत अ. अचीक्लृपत प. कल्पयाञ्चक्रे आ. कल्पयिषीष्ट श्व. कल्पयिता भ. कल्पयिष्यते क्रि. अकल्पयिष्यत व. ज्वलयति ज्वलयसि ज्वलयामि कल्पयेते कल्पयन्ते कल्पयेयाताम् कल्पयेरन् ह्य. अज्वलयत् अज्वलयः अज्वलयम् For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग कल्प कल्पयन्ताम् अकल्पयेताम् अकल्पयन्त अचीक्लृपेताम अचीक्लृपन्त कल्पयाञ्चक्राते कल्पयाञ्चक्रिरे कल्पयिषीयास्ताम् कल्पयिषीरन् कल्पयितारौ कल्पयितारः कल्पयिष्येते कल्पयिष्यन्ते अकल्पयिष्येताम् अकल्पयिष्यन्त ॥ अथ ज्वलादिः ॥ ९६० ज्वल (ज्वल्) दीप्तौ । परस्मैपद स. ज्वलयेत् ज्वलयेः ज्वयम् प. ज्वलयतु / ज्वलयतात् ज्वलयताम् ज्वलयतः ज्वलयथः ज्वलयावः ज्वलताम् ज्वलम् ज्वलयेव ज्वलयन्तु ज्वलय ज्वलयतात् ज्वलयतम् ज्वलयत ज्वलयानि ज्वलयाम अज्वलयन् अज्वलयत अज्वलयाम ज्वलयाव अज्वलयताम् अज्वलयतम् अज्वलयाव ज्वलयन्ति ज्वलयथ ज्वलयामः ज्वलयेयुः ज्वलत ज्वलम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy