SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 417 अ. अजिज्वलत् अजिज्वलताम् अजिज्वलन् अजिज्वलः अजिज्वलतम् अजिज्वलत अजिज्वलम् अजिज्वलाव अजिज्वलाम ज्वलयाञ्चकार ज्वलयाञ्चक्रतुः ज्वलयाञ्चक्रुः ज्वलयाञ्चकर्थ ज्वलयाञ्चक्रथुः ज्वलयाञ्चक्र ज्वलयाञ्चकार/चकरज्वलयाञ्चकृव ज्वलयाञ्चकम ज्वलयाम्बभूव/ज्वलयामास आ. ज्वल्यात् ज्वल्यास्ताम् ज्वल्यासुः ज्वल्या: ज्वल्यास्तम् ज्वल्यास्त ज्वल्यासम् ज्वल्यास्व ज्वल्यास्म 0. ज्वलयिता ज्वलयितारौ ज्वलयितारः ज्वलयितासि ज्वलयितास्थ: ज्वलयितास्थ ज्वलयितास्मि ज्वलयितास्वः ज्वलयितास्मः ज्वलयिष्यति ज्वलयिष्यतः ज्वलयिष्यन्ति ज्वलयिष्यसि ज्वलयिष्यथः ज्वलयिष्यथ ज्वलयिष्यामि ज्वलयिष्याव: ज्वलयिष्यामः क्रि. अज्वलयिष्यत् अज्वलयिष्यताम् अज्वलयिष्यन् अज्वलयिष्यः अज्वलयिष्यतम् अज्वलयिष्यत अज्वलयिष्यम् अज्वलयिष्याव अज्वलयिष्याम आत्मनेपद व. ज्वलयते ज्वलयेते ज्वलयन्ते ज्वलयसे ज्वलयेथे ज्वलयध्वे ज्वलये ज्वलयावहे ज्वलयामहे स. ज्वलयेत ज्वलयेयाताम् ज्वलयेरन् ज्वलयेथाः ज्वलयेयाथाम् ज्वलयेध्वम् ज्वलयेय ज्वलयेवहि ज्वलयेमहि प. ज्वलयताम् ज्वलयेताम् ज्वलयन्ताम् ज्वलयस्व ज्वलयेथाम् ज्वलयध्वम् ज्वलयै ज्वलयावहै ज्वलयामहै ह्य. अज्वलयत अज्वलयेताम् अज्वलयन्त अज्वलयथाः अज्वलयेथाम् अज्वलयध्वम् अज्वलये अज्वलयावहि अज्वलयामहि अ. अजिज्वलत अजिज्वलेताम अजिज्वलन्त अजिज्वलथाः अजिज्वलेथाम् अजिज्वलध्वम् अजिज्वले अजिज्वलावहि अजिज्वलामहि | प. ज्वलयाञ्चके ज्वलयाञ्चक्राते ज्वलयाञ्चक्रिरे ज्वलयाञ्चकृषे ज्वलयाञ्चक्राथे ज्वलयाञ्चकृट्वे ज्वलयाञ्चक्रे ज्वलयाञ्चकृवहे ज्वलयाञ्चकृमहे ज्वलयाम्बभूव/ज्वलयामास आ. ज्वलयिषीष्ट ज्वलयिषीयास्ताम् ज्वलयिषीरन् ज्वलयिषीष्ठाः ज्वलयिषीयास्थाम् ज्वलयिषीढ्वम् ज्वलयिषीध्वम् ज्वलयिषीय ज्वलयिषीवहि ज्वलयिषीमहि . ज्वलयिता ज्वलयितारौ ज्वलयितार: ज्वलयितासे ज्वलयितासाथे ज्वलयिताध्वे ज्वलयिताहे ज्वलयितास्वहे ज्वलयितास्महे भ. ज्वलयिष्यते ज्वलयिष्येते ज्वलयिष्यन्ते ज्वलयिष्यसे ज्वलयिष्येथे ज्वलयिष्यध्वे ज्वलयिष्ये ज्वलयिष्यावहे ज्वलयिष्यामहे क्रि. अज्वलयिष्यत अज्वलयिष्येताम् अज्वलयिष्यन्त अज्वलयिष्यथाः अज्वलयिष्येथाम् अज्वलयिष्यध्वम् अज्वलयिष्ये अज्वलयिष्यावहि अज्वलयिष्यामहि ९६० ज्वल (ज्वल्) दीप्तौ । परस्मैपद व. ज्वालयति ज्वालयतः ज्वालयन्ति स. ज्वालयेत् ज्वालयेताम् ज्वालयेयुः प. ज्वालयतु/ज्वालयतात् ज्वालयताम् ज्वालयन्तु ह्य. अज्वालयत् अज्वालयताम् अज्वालयन् अ. अजिज्वलत् अजिज्वलताम् अजिज्वलन् प. ज्वालयाञ्चकार ज्वालयाञ्चक्रतुः ज्वालयाञ्चक्रुः आ. ज्वाल्यात् ज्वाल्यास्ताम् ज्वाल्यासुः श्व. ज्वालयिता ज्वालयितारौ ज्वालयितारः भ. ज्वालयिष्यति ज्वालयिष्यतः ज्वालयिष्यन्ति क्रि. अज्वालयिष्यत अज्वालयिष्यताम् अज्वालयिष्यन आत्मनेपद व. ज्वालयते ज्वालयेते ज्वालयन्ते स. ज्वालयेत ज्वालयेयाताम् ज्वालयेरन् प. ज्वालयताम् ज्वालयेताम् ज्वालयन्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy