SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 418 धातुरत्नाकर द्वितीय भाग ह्य. अज्वालयत अज्वालयेताम् अज्वालयन्त अ. अजिज्वलत अजिज्वलेताम अजिज्वलन्त प. ज्वालयाञ्चक्रे ज्वालयाञ्चक्राते ज्वालयाञ्चक्रिरे आ. ज्वालयिषीष्ट ज्वालयिषीयास्ताम् ज्वालयिषीरन् श्व. ज्वालयिता ज्वालयितारौ ज्वालयितार: भ. ज्वालयिष्यते ज्वालयिष्येते ज्वालयिष्यन्ते क्रि. अज्वालयिष्यत अज्वालयिष्येताम् अज्वालयिष्यन्त ९६१ कुच (कुच्) संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु, १०० कुच वद्रूपाणि । ९६२ पल्लू (पत्) गतौ । परस्मैपद व. पातयति पातयत: पातयन्ति स. पातयेत् पातयेताम् पातयेयुः प. पातयतु/पातयतात् पातयताम् पातयन्तु ह्य. अपातयत् अपातयताम् अपातयन् अ. अपीपतत् अपीपतताम् अपीपतन प. पातयाञ्चकार पातयाञ्चक्रतुः पातयाञ्चक्रुः आ. पात्यात् पात्यास्ताम् श्व. पातयिता पातयितारौ पातयितार: भ. पातयिष्यति पातयिष्यतः पातयिष्यन्ति क्रि. अपातयिष्यत् अपातयिष्यताम अपातयिष्यन आत्मनेपद व. पातयते पातयेते स. पातयेत पातयेयाताम् पातयेरन् प. पातयताम् पातयेताम् पातयन्ताम् ह्य. अपातयत अपातयेताम् अपातयन्त अ. अपीपतत अपीपतेताम अपीपतन्त प. पातयाञ्चक्रे पातयाञ्चक्राते पातयाञ्चक्रिरे आ. पातयिषीष्ट पातयिषीयास्ताम् पातयिषीरन् श्व. पातयिता पातयितारौ पातयितारः भ. पातयिष्यते पातयिष्येते पातयिष्यन्ते क्रि. अपातयिष्यत अपातयिष्येताम अपातयिष्यन्त ९६३ पथै (पथ्) गतौ । परस्मैपद व. पाथयति पाथयतः पाथयन्ति स. पाथयेत् पाथयेताम् पाथयेयुः प. पाथयतु/पाथयतात् पाथयताम् पाथयन्तु ह्य. अपाथयत् अपाथयताम् अपाथयन् अ. अपीपथत् अपीपथताम् अपीपथन् प. पाथयाञ्चकार पाथयाञ्चक्रतुः पाथयाञ्चक्रुः आ. पाथ्यात् पाथ्यास्ताम् पाथ्यासुः श्व. पाथयिता पाथयितारौ पाथयितारः भ. पाथयिष्यति पाथयिष्यतः पाथयिष्यन्ति क्रि. अपाथयिष्यत् अपाथयिष्यताम् अपाथयिष्यन् आत्मनेपद व. पाथयते पाथयेते पाथयन्ते स. पाथयेत पाथयेयाताम् पाथयेरन् प. पाथयताम् पाथयेताम् पाथयन्ताम् ह्य. अपाथयत अपाथयेताम् अपाथयन्त अ. अपीपथत अपीपथेताम अपीपथन्त प. पाथयाञ्चक्रे पाथयाञ्चक्राते पाथयाञ्चक्रिरे आ. पाथयिषीष्ट पाथयिषीयास्ताम् पाथयिषीरन् श्व. पाथयिता पाथयितारौ पाथयितारः भ. पाथयिष्यते पाथयिष्येते पाथयिष्यन्ते क्रि. अपाथयिष्यत अपाथयिष्येताम् अपाथयिष्यन्त ९६४ कथे (कथ्) निष्पाके । परस्मैपद व. क्वाथयति क्वाथयतः क्वाथयन्ति स. क्वाथयेत् क्वाथयेताम् क्वाथयेयुः प. क्वाथयतु/क्वाथयतात् क्वाथयताम् क्वाथयन्तु ह्य. अक्वाथयत् अक्वाथयताम् अक्वाथयन् अ. अचिक्वथत् अचिक्वथताम् अचिक्वथन् प. क्वाथयाञ्चकार क्वाथयाञ्चक्रतुः क्वाथयाञ्चक्रुः आ. क्वाथ्यात् क्वाथ्यास्ताम् क्वाथ्यासुः श्व. क्वाथयिता क्वाथयितारौ क्वाथयितारः भ. क्वाथयिष्यति क्वाथयिष्यतः क्वाथयिष्यन्ति पात्यासुः पात पातयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy