SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 419 क्रि. अक्वाथयिष्यत् अक्वाथयिष्यताम अक्वाथयिष्यन् आत्मनेपद व. क्वाथयते क्वाथयेते क्वाथयन्ते स. क्वाथयेत क्वाथयेयाताम् क्वाथयेरन् प. क्वाथयताम् क्वाथयेताम् क्वाथयन्ताम् ह्य. अक्वाथयत अक्वाथयेताम् अक्वाथयन्त अ. अचिक्वथत अचिक्वथेताम अचिक्वथन्त प. क्वाथयाञ्चके क्वाथयाञ्चक्राते क्वाथयाञ्चक्रिरे आ. क्वाथयिषीष्ट क्वाथयिषीयास्ताम् क्वाथयिषीरन् श्व. क्वाथयिता क्वाथयितारौ क्वाथयितार: भ. क्वाथयिष्यते क्वाथयिष्येते क्वाथयिष्यन्ते क्रि. अक्वाथयिष्यत अक्वाथयिष्येताम् अक्वाथयिष्यन्त ९६५ मथे (मथ्) विलोडने । परस्मैपद व. माथयति माथयतः माथयन्ति स. माथयेत् माथयेताम् माथयेयुः प. माथयतु/माथयतात्माथयताम् माथयन्तु ह्य, अमाथयत् अमाथयताम् अमाथयन् अ. अमीमथत् अमीमथताम् अमीमथन् प. माथयाञ्चकार माथयाञ्चक्रतुः माथयाञ्चक्रुः आ. माथ्यात् माथ्यास्ताम् माथ्यासुः श्व. माथयिता माथयितारौ माथयितारः भ. माथयिष्यति माथयिष्यतः माथयिष्यन्ति क्रि. अमाथयिष्यत् अमाथयिष्यताम् अमाथयिष्यन् आत्मनेपद व. माथयते माथयेते माथयन्ते स. माथयेत माथयेयाताम् माथयेरन प. माथयताम् माथयेताम् माथयन्ताम् ह्य. अमाथयत अमाथयेताम् अमाथयन्त अ. अमीमथत अमीमथेताम अमीमथन्त प. माथयाञ्चके माथयाञ्चक्राते माथयाञ्चक्रिरे आ. माथयिषीष्ट माथयिषीयास्ताम् माथयिषीरन् श्व. माथयिता माथयितारौ माथयितारः भ. माथयिष्यते माथयिष्येते माथयिष्यन्ते क्रि. अमाथयिष्यत अमाथयिष्येताम् अमाथयिष्यन्त ॥ अथ दान्तौ ॥ ९६६ षद्लू (सद्) विशरणगत्यवसादनेषु । परस्मैपद व. सादयति सादयत: सादयन्ति सादयसि सादयथः सादयथ सादयामि सादयावः सादयामः स. सादयेत् सादयेताम् सादयेयुः सादये: सादयेतम् सादयेत सादयेयम् सादयेव सादयेम प. सादयतु/सादयतात् सादयताम् सादयन्तु सादय सादयतात् सादयतम् सादयत सादयानि सादयाव सादयाम | ह्य. असादयत् असादयताम् असादयन् असादयः असादयतम् असादयत असादयम् असादयाव असादयाम अ. असीषदत् असीषदताम् असीषदन् असीषदः असीषदतम् असीषदत असीषदम् असीषदाव असीषदाम प. सादयाञ्चकार सादयाञ्चक्रतुः सादयाञ्चक्रुः सादयाञ्चकर्थ सादयाञ्चक्रथुः सादयाञ्चक्र सादयाञ्चकार-चकर सादयाञ्चकृव सादयाञ्चकृम सादयाम्बभूव/सादयामास आ. साद्यात् साधास्ताम् साधासुः साद्याः साधास्तम् साद्यास्त साधासम् साधास्व साधास्म श्व. सादयिता सादयितारौ सादयितारः सादयितासि सादयितास्थ: सादयितास्थ सादयितास्मि सादयितास्वः सादयितास्मः सादयिष्यति सादयिष्यतः सादयिष्यन्ति सादयिष्यसि सादयिष्यथ: सादयिष्यथ सादयिष्यामि सादयिष्यावः सादयिष्यामः | क्रि. असादयिष्यत् असादयिष्यताम् असादयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy