SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 420 धातुरत्नाकर द्वितीय भाग सादयेते सादयेथे असादयिष्यः असादयिष्यतम् असादयिष्यत असादयिष्यम् असादयिष्याव असादयिष्याम आत्मनेपद व. सादयते सादयन्ते सादयसे सादयध्वे सादये सादयावहे सादयामहे स. सादयेत सादयेयाताम् सादयेरन् सादयेथाः सादयेयाथाम् सादयेध्वम् सादयेय सादयेवहि सादयेमहि सादयताम् सादयेताम् सादयन्ताम् सादयस्व सादयेथाम् सादयध्वम् सादयै सादयावहै सादयामहै . ह्य. असादयत असादयेताम् असादयन्त असादयथाः असादयेथाम् असादयध्वम् असादये असादयावहि असादयामहि अ. असीषदत असीषदेताम असीषदन्त असीषदथाः असीषदेथाम् असीषदध्वम् असीषदे असीषदावहि असीषदामहि सादयाञ्चके सादयाञ्चक्राते सादयाञ्चक्रिरे सादयाञ्चकषे सादयाञ्चकाथे सादयाञ्चकृढ़वे सादयाञ्चक्रे सादयाञ्चकृवहे सादयाञ्चकृमहे सादयाम्बभूव/सादयामास आ. सादयिषीष्ट सादयिषीयास्ताम् सादयिषीरन् सादयिषीष्ठाः सादयिषीयास्थाम् सादयिषीढ्वम् सादयिषीध्वम् सादयिषीय सादयिषीवहि सादयिषीमहि श्व. सादयिता सादयितारौ सादयितारः सादयितासे सादयितासाथे __सादयिताध्वे सादयिताहे सादयितास्वहे सादयितास्महे भ. सादयिष्यते सादयिष्येते सादयिष्यन्ते सादयिष्यसे सादयिष्येथे सादयिष्यध्वे सादयिष्ये सादयिष्यावहे सादयिष्यामहे क्रि. असादयिष्यत असादयिष्येताम् असादयिष्यन्त असादयिष्यथाः असादयिष्येथाम् असादयिष्यध्वम् असादयिष्ये असादयिष्यावहि असादयिष्यामहि ९६७ शद्लू (शद्) शातने। तत्र गतौ । परस्मैपद व. शादयति शादयत: शादयन्ति स. शादयेत् शादयेताम् शादयेयुः प. शादयतु/शादयतात् शादयताम् । शादयन्तु ह्य. अशादयत् अशादयताम् अशादयन् अ. अशीशदत् अशीशदताम् अशीशदन् प. शादयाञ्चकार शादयाञ्चक्रतुः । शादयाञ्चक्रुः आ. शाद्यात् शाद्यास्ताम् शाद्यासुः श्व. शादयिता शादयितारौ शादयितारः भ. शादयिष्यति शादयिष्यतः शादयिष्यन्ति क्रि. अशादयिष्यत् अशादयिष्यताम् अशादयिष्यन् आत्मनेपद व. शादयते शादयेते शादयन्ते स. शादयेत शादयेयाताम् शादयेरन् प. शादयताम् शादयेताम् शादयन्ताम् ह्य. अशादयत अशादयेताम् अशादयन्त अ. अशीशदत अशीशदेताम अशीशदन्त प. शादयाञ्चके शादयाञ्चक्राते शादयाञ्चक्रिरे आ. शादयिषीष्ट शादयिषीयास्ताम् शादयिषीरन् श्व. शादयिता शादयितारौ शादयितारः भ. शादयिष्यते शादयिष्येते शादयिष्यन्ते क्रि. अशादयिष्यत अशादयिष्येताम अशादयिष्यन्त ९६८ बुध (बुध्) अवगमने। ९१२ बुधृग् वदूपाणि । ॥ अथ मान्तौ ॥ ९६९ टुवमू (वम्) उद्गिरणे । परस्मैपद व. वामयति वामयत: वामयन्ति वामयसि वामयथः वामयथ वामयामि वामयावः वामयामः स. वामयेत् वामयेताम् वामयेयुः वामये: वामयेतम् वामयेत वामयेयम् वामयेव वामयेम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy