________________
णिगन्तप्रक्रिया (भ्वादिगण)
421
प. वामयतु/वामयतात् वामयताम् वामयन्तु
वामय वामयतात् वामयतम् वामयत वामयानि वामयाव
वामयाम ह्य. अवामयत् अवामयताम् अवामयन्
अवामयः अवामयतम् अवामयत
अवामयम् अवामयाव अवामयाम अ. अवीवमत् अवीवमताम् अवीवमन्
अवीवमः अवीवमतम् अवीवमत
अवीवमम् अवीवमाव अवीवमाम प. वामयाञ्चकार वामयाञ्चक्रतुः वामयाञ्चक्रुः
वामयाञ्चकर्थ वामयाञ्चक्रथुः वामयाञ्चक्र वामयाञ्चकार-चकर वामयाञ्चकृव वामयाञ्चकृम
वामयाम्बभूव/वामयामास आ. वाम्यात् वाम्यास्ताम् वाम्यासुः वाम्या:
वाम्यास्तम् वाम्यास्त वाम्यासम् वाम्यास्व वाम्यास्म श्व. वामयिता वामयितारौ वामयितारः
वामयितासि वामयितास्थः वामयितास्थ
वामयितास्मि वामयितास्वः वामयितास्मः भ. वामयिष्यति वामयिष्यतः वामयिष्यन्ति
वामयिष्यसि वामयिष्यथ: वामयिष्यथ
वामयिष्यामि वामयिष्याव: वामयिष्यामः क्रि. अवामयिष्यत् अवामयिष्यताम् अवामयिष्यन्
अवामयिष्यः अवामयिष्यतम् अवामयिष्यत अवामयिष्यम् अवामयिष्याव अवामयिष्याम
आत्मनेपद व. वामयते वामयेते
वामयसे वामयेथे वामयध्वे
वामये वामयावहे वामयामहे स. वामयेत वामयेयाताम् वामयेरन्
वामयेथाः वामयेयाथाम् वामयेध्वम्
वामयेय वामयेवहि वामयेमहि प. वामयताम् वामयेताम् वामयन्ताम्
वामयस्व वामयेथाम् वामयध्वम् वामयै वामयावहै वामयामहै
ह्य. अवामयत अवामयेताम् अवामयन्त
अवामयथाः अवामयेथाम् अवामयध्वम्
अवामये अवामयावहि अवामयामहि अ. अवीवमत अवीवमेताम अवीवमन्त
अवीवमथा: अवीवमेथाम् अवीवमध्वम्
अवीवमे अवीवमावहि अवीवमामहि प. वामयाञ्चके वामयाञ्चक्राते
वामयाञ्चक्रिरे वामयाञ्चकृषे वामयाञ्चक्राथे वामयाञ्चकृढ्वे वामयाञ्चक्रे वामयाञ्चकृवहे वामयाञ्चकृमहे
वामयाम्बभूव/वामयामास | आ. वामयिषीष्ट वामयिषीयास्ताम् वामयिषीरन् वामयिषीष्ठाः वामयिषीयास्थाम् वामयिषीदवम्
वामयिषीध्वम् वामयिषीय वामयिषीवहि वामयिषीमहि श्व. वामयिता वामयितारौ वामयितारः
वामयितासे वामयितासाथे वामयिताध्वे
वामयिताहे वामयितास्वहे वामयितास्महे भ. वामयिष्यते वामयिष्येते वामयिष्यन्ते
वामयिष्यसे वामयिष्येथे वामयिष्यध्वे
वामयिष्ये वामयिष्यावहे वामयिष्यामहे क्रि. अवामयिष्यत अवामयिष्येताम् अवामयिष्यन्त
अवामयिष्यथाः अवामयिष्येथाम अवामयिष्यध्वम् अवामयिष्ये अवामयिष्यावहि अवामयिष्यामहि ९७० भ्रमू (भ्रम्) चलने ।
परस्मैपद व. भ्रमयति भ्रमयत: भ्रमयन्ति स. भ्रमयेत् भ्रमयेताम् भ्रमयेयुः प. भ्रमयतु/भ्रमयतात् भ्रमयताम् भ्रमयन्तु ह्य. अभ्रमयत् अभ्रमयताम् अभ्रमयन् अ. अबिभ्रमत् अबिभ्रमताम् अबिभ्रमन् प. भ्रमयाञ्चकार भ्रमयाञ्चक्रतुः भ्रमयाञ्चक्रुः आ. भ्रम्यात् भ्रम्यास्ताम् भ्रम्यासुः श्व. भ्रमयिता भ्रमयितारौ भ्रमयितार:
वामयन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |