SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 422 धातुरलाकर द्वितीय भाग विष्यथ: भ. भ्रमयिष्यति भ्रमयिष्यतः भ्रमयिष्यन्ति क्रि. अभ्रमयिष्यत् अभ्रमयिष्यताम् अभ्रमयिष्यन् आत्मनेपद व. भ्रमयते भ्रमयेते भ्रमयन्ते स. भ्रमयेत भ्रमयेयाताम् भ्रमयेरन् प. भ्रमयताम् भ्रमयेताम् भ्रमयन्ताम् ह्य. अभ्रमयत अभ्रमयेताम् अभ्रमयन्त अ. अबिभ्रमत अबिभ्रमेताम अबिभ्रमन्त प. भ्रमयाञ्चक्रे भ्रमयाञ्चक्राते भ्रमयाञ्चक्रिरे आ. भ्रमयिषीष्ट भ्रमयिषीयास्ताम् भ्रमयिषीरन् श्व. भ्रमयिता भ्रमयितारौ भ्रमयितारः भ. भ्रमयिष्यते भ्रमयिष्येते भ्रमयिष्यन्ते क्रि. अभ्रमयिष्यत अभ्रमयिष्येताम् अभ्रमयिष्यन्त ॥ अथ रान्तः ॥ ९७१क्षर (क्षर) सञ्चलने । परस्मैपद व. क्षारयति क्षारयतः क्षारयन्ति क्षारयसि क्षारयथः क्षारयथ क्षारयामि क्षारयाव: क्षारयामः स. क्षारयेत् क्षारयेताम् क्षारयेयुः क्षारये: क्षारयेतम् क्षारयेत क्षारयेयम् क्षारयेव क्षारयेम प. क्षारयतु/क्षारयतात् क्षारयताम् क्षारयन्तु क्षारय क्षारयतात् क्षारयतम् क्षारयत क्षारयाणि क्षारयाव क्षारयाम अक्षारयत् अक्षारयताम् अक्षारयन् अक्षारयः अक्षारयतम् अक्षारयत अक्षारयम् अक्षारयाव अक्षारयाम अचिक्षरत् अचिक्षरताम् अचिक्षरन् अचिक्षरः अचिक्षरतम् अचिक्षरत अचिक्षरम् अचिक्षराव अचिक्षराम क्षारयाञ्चकार क्षारयाञ्चक्रतुः क्षारयाञ्चक्रुः क्षारयाञ्चकर्थ क्षारयाञ्चक्रथुः क्षारयाञ्चक्र क्षारयाञ्चकार-चकर क्षारयाञ्चकृव क्षारयाञ्चकृम क्षारयाम्बभूव/क्षारयामास आ. क्षार्यात् क्षार्यास्ताम् क्षार्यासुः क्षार्याः क्षार्यास्तम् क्षार्यास्त क्षार्यासम् क्षार्यास्व क्षार्यास्म श्व. क्षारयिता क्षारयितारौ क्षारयितारः क्षारयितासि क्षारयितास्थः क्षारयितास्थ क्षारयितास्मि क्षारयितास्वः क्षारयितास्मः भ. क्षारयिष्यति क्षारयिष्यतः क्षारयिष्यन्ति क्षारयिष्यसि क्षारयिष्यथ: क्षारयिष्यथ क्षारयिष्यामि क्षारयिष्याव: क्षारयिष्यामः क्रि. अक्षारयिष्यत् अक्षारयिष्यताम् अक्षारयिष्यन् अक्षारयिष्यः अक्षारयिष्यतम् अक्षारयिष्यत अक्षारयिष्यम् अक्षारयिष्याव अक्षारयिष्याम आत्मनेपद व. क्षारयते क्षारयेते क्षारयन्ते क्षारयसे क्षारयेथे क्षारयध्वे क्षारयावहे क्षारयामहे क्षारयेत क्षारयेयाताम् क्षारयेरन् क्षारयेथाः क्षारयेयाथाम् क्षारयेध्वम् क्षारयेवहि क्षारयेमहि क्षारयताम् क्षारयेताम् क्षारयन्ताम् क्षारयस्व क्षारयेथाम् क्षारयध्वम् क्षारयावहै क्षारयामहै अक्षारयत अक्षारयेताम् अक्षारयन्त अक्षारयथाः अक्षारयेथाम् अक्षारयध्वम् अक्षारये अक्षारयावहि अक्षारयामहि अ. अचिक्षरत अचिक्षरेताम . अचिक्षरन्त अचिक्षरथाः अचिक्षरेथाम् अचिक्षरध्वम् अचिक्षरे अचिक्षरावहि अचिक्षरामहि प. क्षारयाञ्चके क्षारयाञ्चक्राते क्षारयाञ्चक्रिरे क्षारयाञ्चकृषे क्षारयाञ्चक्राथे क्षारयाञ्चकृढ्वे क्षारयाञ्चक्रे क्षारयाञ्चकृवहे क्षारयाञ्चकृमहे क्षारयाम्बभूव/क्षारयामास क्षारये क्षारयेय क्षारयै Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy