SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 423 आ. क्षारयिषीष्ट क्षारयिषीयास्ताम् क्षारयिषीरन् क्षारयिषीष्ठाः क्षारयिषीयास्थाम् क्षारयिषीढ्वम् क्षारयिषीध्वम् क्षारयिषीय क्षारयिषीवहि क्षारयिषीमहि श्व. क्षारयिता क्षारयितारौ क्षारयितारः क्षारयितासे क्षारयितासाथे क्षारयिताध्वे क्षारयिताहे क्षारयितास्वहे क्षारयितास्महे भ. क्षारयिष्यते क्षारयिष्येते क्षारयिष्यन्ते क्षारयिष्यसे क्षारयिष्येथे क्षारयिष्यध्वे क्षारयिष्ये क्षारयिष्यावहे क्षारयिष्यामहे क्रि. अक्षारयिष्यत अक्षारयिष्येताम् अक्षारयिष्यन्त अक्षारयिष्यथाः अक्षारयिष्येथाम् अक्षारयिष्यध्वम् अक्षारयिष्ये अक्षारयिष्यावहि अक्षारयिष्यामहि ॥ अथ लान्ताश्चतुर्दश ॥ ९७२ चल (चल्) कम्पने । परस्मैपद व. चलयति चलयतः चलयन्ति चलयसि चलयथः चलयथ चलयामि चलयावः चलयामः स. चलयेत् चलयेताम् चलयेयुः चलयः चलयेतम् चलयेत चलयेयम् चलयेव चलयेम चलयतु/चलयतात् चलयताम् चलयन्तु चलय चलयतात् चलयतम् चलयत चलयानि चलयाव चलयाम ह्य. अचलयत् अचलयताम् अचलयन् अचलयः अचलयतम् अचलयत अचलयम् अचलयाव अचलयाम अ. अचीचलत् अचीचलताम् अचीचलन् अचीचल: अचीचलतम् अचीचलत अचीचलम् अचीचलाव अचीचलाम प. चलयाञ्चकार चलयाञ्चक्रतुः चलयाञ्चक्रुः चलयाञ्चकर्थ चलयाञ्चक्रथुः चलयाञ्चक्र चलयाञ्चकार-चकर चलयाञ्चकृव चलयाञ्चकृम चलयाम्बभूव/चलयामास आ. चल्यात् चल्यास्ताम् चल्यासुः चल्या : चल्यास्तम् चल्यास्त चल्यासम् चल्यास्व चल्यास्म श्व. चलयिता चलयितारौ चलयितारः चलयितासि चलयितास्थः चलयितास्थ चलयितास्मि चलयितास्वः चलयितास्मः भ. चलयिष्यति चलयिष्यतः चलयिष्यन्ति चलयिष्यसि चलयिष्यथ: चलयिष्यथ चलयिष्यामि चलयिष्याव: चलयिष्यामः क्रि. अचलयिष्यत् अचलयिष्यताम् अचलयिष्यन् अचलयिष्यः अचलयिष्यतम् अचलयिष्यत अचलयिष्यम् अचलयिष्याव अचलयिष्याम आत्मनेपद व. चलयते चलयेते चलयन्ते चलयसे चलयेथे चलयध्वे चलये चलयावहे चलयामहे स. चलयेत चलयेयाताम् चलयेरन् चलयेथाः चलयेयाथाम् चलयेध्वम् चलयेय चलयेवहि चलयेमहि चलयताम् चलयेताम् चलयन्ताम् चलयस्व चलयेथाम् चलयध्वम् चलयै चलयावहै चलयामहै अचलयत अचलयेताम् अचलयन्त अचलयथाः अचलयेथाम् अचलयध्वम् अचलये अचलयावहि अचलयामहि अ. अचीचलत अचीचलेताम अचीचलन्त अचीचलथाः अचीचलेथाम् अचीचलध्वम् अचीचले अचीचलावहि अचीचलामहि प. चलयाञ्चक्रे चलयाञ्चक्राते चलयाञ्चक्रिरे चलयाञ्चकृषे चलयाञ्चक्राथे चलयाञ्चकृढ्वे चलयाञ्चक्रे चलयाञ्चकृवहे चलयाञ्चकृमहे चलयाम्बभूव/चलयामास आ. चलयिषीष्ट चलयिषीयास्ताम् चलयिषीरन् चलयिषीष्ठाः चलयिषीयास्थाम् चलयिषीदवम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy