SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 424 चलयिषीध्वम् चलयिषीय चलयिषीवहि चलयिषीमहि श्व. चलयिता चलयितारौ चलयितारः चलयितासे चलयितासाथे चलयिताध्वे चलयिताहे चलयितास्वहे चलयितास्महे भ. चलयिष्यते चलयिष्येते चलयिष्यन्ते चलयिष्यसे चलयिष्येथे चलयिष्यध्वे चलयिष्ये चलयिष्यावहे चलयिष्यामहे क्रि. अचलयिष्यत अचलयिष्येताम् अचलयिष्यन्त अचलयिष्यथाः अचलयिष्येथाम् अचलयिष्यध्वम् अचलयिष्ये अचलयिष्यावहि अचलयिष्यामहि ९७३ जल (जल्) घात्ये । परस्मैपद व. जालयति जालयतः जालयन्ति स. जालयेत् जालयेताम् जालयेयुः प. जालयतु/जालयतात् जालयताम् जालयन्तु ह्य. अजालयत् अजालयताम् अजालयन् अ. अजीजलत् अजीजलताम् अजीजलन् प. जालयाञ्चकार जालयाञ्चक्रतुः जालयाञ्चक्रुः आ. जाल्यात् जाल्यास्ताम् जाल्यासुः श्व. जालयिता जालयितारौ जालयितारः भ. जालयिष्यति जालयिष्यतः जालयिष्यन्ति क्रि. अजालयिष्यत् अजालयिष्यताम् अजालयिष्यन् आत्मनेपद व. जालयते जालयेते जालयन्ते स. जालयेत जालयेयाताम् जालयेरन् प. जालयताम् जालयेताम् जालयन्ताम् ह्य. अजालयत अजालयेताम् अजालयन्त अ. अजीजलत अजीजलेताम अजीजलन्त प. जालयाञ्चक्रे जालयाञ्चक्राते जालयाञ्चक्रिरे आ. जालयिषीष्ट जालयिषीयास्ताम् जालयिषीरन् श्व. जालयिता जालयितारौ जालयितारः भ. जालयिष्यते जालयिष्येते जालयिष्यन्ते क्रि. अजालयिष्यत अजालयिष्येताम् अजालयिष्यन्त धातुरत्नाकर द्वितीय भाग ९७४ टल (टल्) वैकल्ये। परस्मैपद व. टालयति टालयत: टालयन्ति स. टालयेत् टालयेताम् टालयेयुः प. टालयतु/टालयतात् टालयताम् टालयन्तु ह्य. अटालयत् अटालयताम् अटालयन् अ. अटीटलत् अटीटलताम् अटीटलन् प. टालयाञ्चकार टालयाञ्चक्रतुः टालयाञ्चक्रुः आ. टाल्यात् टाल्यास्ताम् टाल्यासुः श्व. टालयिता टालयितारौ टालयितारः भ. टालयिष्यति टालयिष्यतः टालयिष्यन्ति क्रि. अटालयिष्यत् अटालयिष्यताम् अटालयिष्यन् आत्मनेपद व. टालयते टालयेते टालयन्ते स. टालयेत टालयेयाताम् टालयेरन् प. टालयताम् टालयेताम् टालयन्ताम् ह्य. अटालयत अटालयेताम् अटालयन्त अ. अटीटलत अटीटलेताम अटीटलन्त प. टालयाञ्चके टालयाञ्चक्राते टालयाञ्चक्रिरे आ. टालयिषीष्ट टालयिषीयास्ताम् टालयिषीरन् श्व. रालयिता टालयितारौ टालयितारः भ. टालयिष्यते टालयिष्येते टालयिष्यन्ते क्रि. अटालयिष्यत अटालयिष्येताम् अटालयिष्यन्त ९७५ ट्वल (ट्वल्) वैक्लव्ये । परस्मैपद व. ट्वालयति ट्वालयतः ट्वालयन्ति स. ट्वालयेत् ट्वालयेताम् ट्वालयेयुः प. ट्वालयतु/ट्वालयतात् ट्वालयताम् ट्वालयन्तु ह्य. अट्वालयत् अट्वालयताम् अट्वालयन् अ. अटिट्वलत् अटिट्वलताम् अटिट्वलन् प. ट्वालयाञ्चकार ट्वालयाञ्चक्रतुः ट्वालयाञ्चक्रुः आ. ट्वाल्यात् ट्वाल्यास्ताम् ट्वाल्यासुः श्व. ट्वालयिता ट्वालयितारौ ट्वालयितार: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy