SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) भ. ट्वालयिष्यति वालयिष्यतः ट्वालयिष्यन्ति क्रि. अट्वालयिष्यत् अट्वालयिष्यताम् अट्वालयिष्यन् आत्मनेपद ट्वाल वालयन्ते ट्वालयेयाताम् ट्वालयेरन् ट्वालाम् ट्वालयन्ताम् अटवाल अवालयन्त अटिट्वताम अट्विलन्त वालयाञ्चक्राते ट्वालयाञ्चक्रिरे आ. ट्वालयिषीष्ट ट्वालयिषीयास्ताम् ट्वालयिषीरन् श्व ट्वालयिता ट्वालयितारौ ट्वालयितारः भ. ट्वालयिष्यते ट्वालयिष्येते ट्वालयिष्यन्ते क्रि. अट्वालयिष्यत अट्वालयिष्येताम् अट्वालयिष्यन्त ९७६ ष्ठल (स्थल्) स्थाने । परस्मैपद व. ट्वालयते स. वालयेत प. ट्वालयताम् ह्य. अट्वालयत अ. अटिट्वलत प. ट्वालयाञ्चक्रे स्थालयतः स्थालयन्ति स्थालयेताम् थालयेयुः प. स्थालयतु / स्थालयतात् स्थालयताम् स्थालयन्तु ह्य. अस्थालयत् अस्थालयताम् अस्थालयन् अ. अतिष्ठत् अतिष्ठताम् अतिष्ठन् प. स्थालयाञ्चकार व. स्थालयति स. स्थालयेत् आ. स्थाल्यात् स्थाल्यास्ताम् श्व स्थालयिता स्थालयितारौ भ. स्थालयिष्यति क्रि. अस्थालयिष्यत् व. स्थालयते स. स्थालयेत प. स्थालयताम् ह्य. अस्थालयत अ. अतिष्ठलत प. स्थालयाञ्चक्रे आ. स्थालयिषीष्ट स्थालयाञ्चक्रतुः स्थालयाञ्चक्रुः Jain Education International स्थाल्यासुः स्थालयितारः स्थालयिष्यतः स्थालयिष्यन्ति अस्थालयिष्यताम् अस्थालयिष्यन् आत्मनेपद स्थालयेते स्थालयन्ते स्थालयेयाताम् स्थालयेरन् स्थालयेताम् स्थालयन्ताम् अस्थालयेताम् अस्थालयन्त अतिष्ठताम अतिष्ठन्त स्थालयाञ्चक्राते स्थालयाञ्चक्रिरे स्थालयिषीयास्ताम् स्थालयिषीरन् श्व. स्थालयिता भ. स्थालयिष्यते क्रि. अस्थालयिष्यत ९७७ हल (हल् ) विलेखने । परस्मैपद व. हालयति हालयतः स. हाल हाम् प. हालयतु/हालयतात् हालयताम् ह्य. अहालयत् अ. अजीहलत् प. हालयाञ्चकार आ. हाल्यात् श्व. हालयिता भ. हालयिष्यति क्रि. अहालयिष्यत् व. हालयते स. हालयेत प. हालयताम् ह्य. अहालयत अ. अजीहलत प. हालयाञ्चक्रे आ. हालयिषीष्ट श्व. हालयिता भ. हालयिष्यते क्रि. अहालयिष्यत स्थालयितारः स्थालयितारौ स्थालयिष्येते स्थालयिष्यन्ते अस्थालयिष्येताम् अस्थालयिष्यन्त For Private & Personal Use Only हालयन्ति हालयेयुः हालयन्तु अहालयताम् अहालयन् अजीहलताम् अजीहलन् हालयाञ्चक्रतुः हालयाञ्चक्रुः हाल्यास्ताम् हाल्यासुः हालयितारौ हालयितार: हालयिष्यतः हालयिष्यन्ति अहालयिष्यताम् अहालयिष्यन् आत्मनेपद हालयेते हालयन्ते हायाताम् हालयेरन् हाम् हालयन्ताम् अहाल अहालयन्त अजीहताम अजीहलन्त हालयाञ्चक्रिरे हालयाञ्च हालयिषीयास्ताम् हालयिषीरन् हालयितारौ हालयितार: हालयिष्येते हालयिष्यन्ते अहालयिष्येताम् अहालयिष्यन्त ९७८ णल (ल्) गन्धे । परस्मैपद व. नालयति स. नालयेत् प. नालयतु/नालयतात् नालयताम् ह्य. अनालयत् अ. अनीनत् नालयतः नालयेताम् अनालयताम् अनीनलताम् 425 नालयन्ति नालयेयुः नालयन्तु अनालयन् अनीनलन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy