SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 426 नालयाञ्चकार प. आ. नाल्यात् श्व नालयिता भ. नालयिष्यति क्रि. अनालयिष्यत् व. नालयते स. नालयेत प. नालयताम् ह्य. अनालयत अ. अनीनलत प. नालयाञ्चक्रे आ. नालयिषीष्ट श्व नालयिता भ. नालयिष्यते क्रि. अनालयिष्यत व. बालयति स. बालयेत् प. ह्य. अबालयत् अ. अबीबलत् प बालयाञ्चकार ९७९ बल (बल्) प्राणनधान्यावरोधयोः । आ. बाल्यात् श्व. बालयिता भ. बालयिष्यति क्रि. अबालयिष्यत् नालयाञ्चक्रुः नाल्यासुः नालयितारः नालयिष्यन्ति अनालयिष्यताम् अनालयिष्यन् आत्मनेपद व. बालयते स. बालयेत प. बालयताम् ह्य. अबालयत नालयाञ्चक्रतुः नाल्यास्ताम् नालयितारौ नालयिष्यतः Jain Education International नालयेते नालयन्ते नालयेयाताम् नालयेरन् नालयेताम् नालयन्ताम् अनालयेताम् अनालयन्त अनीनलन्त अनीनलेताम नालयाञ्चक्राते नालयाञ्चक्रिरे नालयिषीयास्ताम् नालयिषीरन् नालयितारः नालयिष्यन्ते अनालयिष्येताम् अनालयिष्यन्त बालयतु / बालयतात् नालयितारौ नालयिष्येते परस्मैपद बालयतः बालयन्ति बातम् बालयेयुः बालयताम् बालयन्तु अबालयताम् अबालयन् अबीबलताम् अबीबलन् बालयाञ्चक्रतुः बालयाञ्चक्रुः बाल्यास्ताम् बाल्यासुः बालयितारौ बालयितार: बालयिष्यतः बालयिष्यन्ति अबालयिष्यताम् अबालयिष्यन् आत्मनेपद बालयेते बालयन्ते बालयेयाताम् बालन् बालयेताम् बालयन्ताम् अबलम् अबालयन्त अ. अबीबलत प. बालयाञ्चक्रे आ. बालयिषीष्ट श्व. बालयिता भ. बालयिष्यते क्रि. अबालयिष्यत व. पोलयति पोलयत: स. पोलयेत् पोलयेताम् प. पोलयतु / पोलयतात् पोलयताम् ह्य. अपोलयत् अपोलयताम् अ. अपूपुलत् प. पोलयाञ्चकार आ. पोल्यात् श्व. पोलयिता ९८० पुल (पुल) महत्त्वे । परस्मैपद भ. पोलयिष्यति क्रि. अपोलयिष्यत् व. पोलयते स. पोलयेत प. पोलयताम् ह्य. अपोलयत धातुरत्नाकर द्वितीय भाग अबीबलेताम अबीबलन्त बालयाञ्चक्राते बालयाञ्चक्रिरे बालयिषीयास्ताम् बालयिषीरन् बालयितारौ बालयितार: बालयिष्येते बालयिष्यन्ते अबालयिष्येताम् अबालयिष्यन्त व. कोलयति स. कोलयेत् For Private & Personal Use Only पोलयन्ति पोलयेयुः पोलयन्तु अपोलयन् अपूपुलन् अपूपुलताम् पोलयाञ्चक्रतुः पोलयाञ्चक्रुः पोल्यास्ताम् पोल्यासुः पोलयितारौ पोलयितार: पोलयिष्यतः पोलयिष्यन्ति अपोलयिष्यताम् अपोलयिष्यन् आत्मनेपद अ. अपूपुलत प. पोलयाञ्चक्रे आ. पोलयिषीष्ट पोलयिषीयास्ताम् पोलयिषीरन् श्व. पोलयिता पोलयितारौं पोलयितारः भ. पोलयिष्यते पोलयिष्येते पोलयिष्यन्ते क्रि. अपोलयिष्यत अपोलयिष्येताम् अपोलयिष्यन्त ९८१ कुल (कुल्) संस्त्यानयोः । परस्मैपद पोलयेते पोलयन्ते पोलयेयाताम् पोलयेरन् पोलयेताम् पोलयन्ताम् अपोलयेताम् अपोलयन्त अपूपुलेताम अपूपुलन्त पोलयाञ्चक्राते पोलयाञ्चक्रिरे कोलयतः कोलयेताम् कोलयन्ति येयुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy