SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) होलयेयुः प. कोलयतु/कोलयतात् कोलयताम् कोलयन्तु ह्य. अकोलयत् अकोलयताम् अकोलयन् अ. अचूकुलत् अचूकुलताम् अचूकुलन् प. कोलयाञ्चकार कोलयाञ्चक्रतुः कोलयाञ्चक्रुः आ. कोल्यात् कोल्यास्ताम् कोल्यासुः श्व. कोलयिता कोलयितारौ कोलयितारः भ. कोलयिष्यति कोलयिष्यतः कोलयिष्यन्ति क्रि. अकोलयिष्यत् अकोलयिष्यताम् अकोलयिष्यन् आत्मनेपद व. कोलयते कोलयेते कोलयन्ते स. कोलयेत कोलयेयाताम् कोलयेरन् प. कोलयताम् कोलयेताम् कोलयन्ताम् ह्य. अकोलयत अकोलयेताम् अकोलयन्त अ. अचूकुलत अचूकुलेताम अचूकुलन्त प. कोलयाञ्चक्रे कोलयाञ्चक्राते कोलयाश्चक्रिरे आ. कोलयिषीष्ट कोलयिषीयास्ताम् कोलयिषीरन् श्व, कोलयिता कोलयितारौ कोलयितारः भ. कोलयिष्यते कोलयिष्येते कोलयिष्यन्ते क्रि. अकोलयिष्यत अकोलयिष्येताम अकोलयिष्यन्त ९८२ पल (पल्) गतौ । परस्मैपद व. पालयति पालयत: पालयन्ति स. पालयेत् पालयेताम् पालयेयुः प. पालयतु/पालयतात् पालयताम् पालयन्तु ह्य. अपालयत् अपालयताम् अपालयन् अ. अपीपलत् अपीपलताम् अपीपलन् प. पालयाञ्चकार पालयाञ्चक्रतुः पालयाञ्चक्रुः आ. पाल्यात् पाल्यास्ताम् पाल्यासुः श्व. पालयिता पालयितारौ पालयितार: भ. पालयिष्यति पालयिष्यत: पालयिष्यन्ति क्रि. अपालयिष्यत् अपालयिष्यताम् अपालयिष्यन् आत्मनेपद व. पालयते पालयेते पालयन्ते स. पालयेत पालयेयाताम् पालयेरन प. पालयताम् पालयेताम् पालयन्ताम् ह्य. अपालयत अपालयेताम् अपालयन्त अ. अपीपलत अपीपलेताम अपीपलन्त प. पालयाश्चके पालयाञ्चक्राते पालयाञ्चक्रिरे आ. पालयिषीष्ट पालयिषीयास्ताम् पालयिषीरन् श्. पालयिता पालयितारौ पालयितारः भ. पालयिष्यते पालयिष्येते पालयिष्यन्ते क्रि. अपालयिष्यत अपालयिष्येताम् अपालयिष्यन्त ९८३ फल (फल) गतौ। ४१४ जिफलावदूपाणि । | ९८४ शल (शल्) गतौ। ८०९ शलिवद्रूपाणि । ९८५ हुल (हुल्) हिंसासंवरणयोः । परस्मैपद व. होलयति होलयतः होलयन्ति स. होलयेत् होलयेताम् | प. होलयतु/होलयतात्होलयताम् होलयन्तु ह्य. अहोलयत् अहोलयताम् अहोलयन् अ. अजूहुलत् अजूहुलताम् अजूहुलन् प. होलयाञ्चकार होलयाञ्चक्रतुः होलयाञ्चक्रुः । आ. होल्यात् होल्यास्ताम् होल्यासुः श्व. होलयिता होलयितारौ होलयितार: भ. होलयिष्यति होलयिष्यतः होलयिष्यन्ति क्रि. अहोलयिष्यत् अहोलयिष्यताम् अहोलयिष्यन् आत्मनेपद व. होलयते होलयेते होलयन्ते स. होलयेत होलयेयाताम् होलयेरन् प. होलयताम् होलयेताम् होलयन्ताम् ह्य. अहोलयत अहोलयेताम् अहोलयन्त अ. अजूहुलत अजूहलेताम अजूहुलन्त प. होलयाञ्चके होलयाञ्चक्राते होलयाञ्चक्रिरे आ. होलयिषीष्ट होलयिषीयास्ताम् होलयिषीरन् श्व. होलयिता होलयितारौ होलयितारः भ. होलयिष्यते होलयिष्येते होलयिष्यन्ते क्रि. अहोलयिष्यत अहोलयिष्येताम् अहोलयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy