SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 428 धातुरत्नाकर द्वितीय भाग ९८६ कुंश (कुश्) आह्वानरोदनयोः । परस्मैपद व. क्रोशयति क्रोशयतः क्रोशयन्ति स. क्रोशयेत् क्रोशयेताम् क्रोशयेयुः प. क्रोशयतु/क्रोशयतात् क्रोशयताम् क्रोशयन्तु ह्य. अक्रोशयत् अक्रोशयताम् अक्रोशयन् अ. अचुक्रुशत् अचुक्रुशताम् अचुक्रुशन् प. क्रोशयाञ्चकार क्रोशयाञ्चक्रतुः क्रोशयाञ्चक्रुः आ. क्रोश्यात् क्रोश्यास्ताम् क्रोश्यासुः श्व. क्रोशयिता क्रोशयितारौ क्रोशयितार: भ. क्रोशयिष्यति क्रोशयिष्यतः क्रोशयिष्यन्ति क्रि. अक्रोशयिष्यत् अक्रोशयिष्यताम् अक्रोशयिष्यन् आत्मनेपद व. क्रोशयते क्रोशयेते क्रोशयन्ते स. क्रोशयेत क्रोशयेयाताम् क्रोशयेरन् प. क्रोशयताम् क्रोशयेताम् क्रोशयन्ताम् ह्य. अक्रोशयत अक्रोशयेताम् अक्रोशयन्त अ. अचुक्रुशत अचुक्रुशेताम अचुक्रुशन्त प. क्रोशयाञ्चक्रे क्रोशयाञ्चक्राते क्रोशयाञ्चक्रिरे आ. क्रोशयिषीष्ट क्रोशयिषीयास्ताम् क्रोशयिषीरन् श्व. क्रोशयिता क्रोशयितारौ क्रोशयितार: भ. क्रोशयिष्यते क्रोशयिष्येते क्रोशयिष्यन्ते क्रि. अक्रोशयिष्यत अक्रोशयिष्येताम् अक्रोशयिष्यन्त ९८७ कम (कस्) गतौ । परस्मैपद व. कासयति कासयतः कासयन्ति स. कासयेत् कासयेताम् कासयेयुः प. कासयतु/कासयतात् कासयताम् कासयन्तु ह्य. अकासयत् अकासयताम् अकासयन् अ. अचीकसत् अचीकसताम् अचीकसन् प. कासयाञ्चकार कासयाञ्चक्रतुः कासयाञ्चक्रुः आ. कास्यात् कास्यास्ताम् कास्यासुः श्व. कासयिता कासयितारौ कासयितारः भ. कासयिष्यति कासयिष्यतः कासयिष्यन्ति क्रि. अकासयिष्यत् अकासयिष्यताम् अकासयिष्यन् आत्मनेपद व. कासयते कासयेते कासयन्ते स. कासयेत कासयेयाताम् कासयेरन् प. कासयताम् कासयेताम् कासयन्ताम् ह्य. अकासयत अकासयेताम् अकासयन्त अ. अचीकसत अचीकसेताम अचीकसन्त प. कासयाञ्चके कासयाञ्चक्राते कासयाञ्चक्रिरे आ. कासयिषीष्ट कासयिषीयास्ताम् कासयिषीरन् श्व. कासयिता कासयितारौ कासयितार: भ. कासयिष्यते कासयिष्येते कासयिष्यन्ते क्रि. अकासयिष्यत अकासयिष्येताम् अकासयिष्यन्त ९८८ रुहं (रुह्) जन्मनि । परस्मैपद व. रोहयति रोहयतः रोहयन्ति | स. रोहयेत् रोहयेयुः प. रोहयतु/रोहयतात् रोहयताम् रोहयन्तु ह्य. अरोहयत् अरोहयताम् अरोहयन् अ. अरूरुहत् अरूरुहताम् अरूरुहन् प. रोहयाञ्चकार रोहयाञ्चक्रतुः रोहयाञ्चक्रुः आ. रोह्यात् रोह्यास्ताम् रोह्यासुः श्व. रोहयिता रोहयितारौ रोहयितार: भ. रोहयिष्यति रोहयिष्यतः रोहयिष्यन्ति क्रि. अरोहयिष्यत् अरोहयिष्यताम् अरोहयिष्यन् आत्मनेपद व. रोहयते रोहयेते रोहयन्ते स. रोहयेत रोहयेयाताम् रोहयेरन् प. रोहयताम् रोहयेताम् रोहयन्ताम् ह्य. अरोहयत अरोहयेताम् अरोहयन्त अ. अरूरुहत अरूरुहेताम अरूरुहन्त प. रोहयाञ्चके रोहयाञ्चक्राते रोहयाञ्चक्रिरे आ. रोहयिषीष्ट रोहयिषीयास्ताम् रोहयिषीरन् रोहयेताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy