SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 400 धातुरत्नाकर द्वितीय भाग अ. अपीपषत् अपीपषताम् अपीपषन् प. पाषयाञ्चकार पाषयाञ्चक्रतुः पाषयाञ्चक्रुः आ. पाष्यात् पाष्यास्ताम् पाष्यासुः श्व. पाषयिता पाषयितारौ पाषयितार: भ. पाषयिष्यति पाषयिष्यतः पाषयिष्यन्ति क्रि. अपाषयिष्यत् अपाषयिष्यताम् अपाषयिष्यन् आत्मनेपद व. पाषयते पाषयेते पाषयन्ते स. पाषयेत पाषयेयाताम् पाषयेरन प. पाषयताम् पाषयेताम् पाषयन्ताम् ह्य. अपाषयत अपाषयेताम् अपाषयन्त अ. अपीपषत अपीपषताम अपीपषन्त प. पाषयाञ्चके पाषयाञ्चक्राते पाषयाञ्चक्रिरे आ. पाषयिषीष्ट पाषयिषीयास्ताम् पाषयिषीरन् श्व. पाषयिता पाषयितारौ पाषयितार: भ. पाषयिष्यते पाषयिष्येते पाषयिष्यन्ते क्रि. अपाषयिष्यत अपाषयिष्येताम् अपाषयिष्यन्त ९२७ लषी (लष्) कान्तौ । परस्मैपद व. लाषयति लाषयत: लाषयन्ति स. लाषयेत् लाषयेताम् लाषयेयुः प. लाषयतु/लाषयतात्लाषयताम् लाषयन्तु ह्य. अलाषयत् अलाषयताम् अलाषयन् अ. अलीलषत् अलीलषताम् अलीलषन् प. लाषयाञ्चकार लाषयाञ्चक्रतुः लाषयाञ्चक्रुः आ. लाष्यात् लाष्यास्ताम् लाष्यासुः श्व. लाषयिता लाषयितार: भ. लाषयिष्यति लाषयिष्यतः लाषयिष्यन्ति क्रि. अलाषयिष्यत् अलाषयिष्यताम् अलाषयिष्यन् आत्मनेपद व. लाषयते लाषयेते लाषयन्ते स. लाषयेत लाषयेयाताम् लाषयेरन् प. लाषयताम् लाषयेताम् लाषयन्ताम् ह्य. अलाषयत अलाषयेताम् अलाषयन्त अ. अलीलषत अलीलप्ताम अलीलषन्त प. लाषयाञ्चके लाषयाञ्चक्राते लाषयाञ्चक्रिरे आ. लाषयिषीष्ट लाषयिषीयास्ताम् लाषयिषीरन् श्व. लालयिता लाषयितारौ लाषयितारः भ. लाषयिष्यते लाषयिष्येते लापयिष्यन्ते क्रि. अलाषयिष्यत अलाषयिष्येताम् अलाषयिष्यन्त ___ ९२८ चषी (चष्) भक्षणे । ५१९ चषवद्रूपाणि । ९२९ छषी (छष्) हिंसायाम् । परस्मैपद व. छाषयति छाषयतः छाषयन्ति स. छाषयेत् छाषयेताम् छाषयेयुः प. छाषयतु/छाषयतात्छाषयताम् छाषयन्तु ह्य. अच्छाषयत् अच्छाषयताम् अच्छाषयन् अ. अचिच्छषत् अचिच्छषताम् अचिच्छषन् प. छाषयाञ्चकार छाषयाञ्चक्रतुः छाषयाञ्चक्रुः आ. छाष्यात् छाष्यास्ताम् छाष्यासुः श्व. छाषयिता छाषयितारौ छाषयितार: भ. छाषयिष्यति छाषयिष्यत: छाषयिष्यन्ति क्रि. अच्छाषयिष्यत् अच्छाषयिष्यताम् अच्छाषयिष्यन् आत्मनेपद व. छाषयते छाषयेते छाषयन्ते स. छाषयेत छाषयेयाताम् छाषयेरन् प. छाषयताम् छाषयेताम् छाषयन्ताम् ह्य. अच्छाषयत अच्छाषयेताम् अच्छाषयन्त अ. अचिच्छषत अचिच्छषेताम अचिच्छषन्त प. छाषयाञ्चक्रे छाषयाञ्चक्राते छाषयाञ्चक्रिरे आ. छाषयिषीष्ट छाषयिषीयास्ताम् छाषयिषीरन् श्व. छाषयिता छाषयितारौ छाषयितारः भ. छाषयिष्यते छाषयिष्येते छाषयिष्यन्ते क्रि. अच्छाषयिष्यत अच्छाषयिष्येताम अच्छाषयिष्यन्त लाषयितारौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy