SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 399 भ्रेषयेयुः भ्रेषयन्तु भ्रेष्यासुः आ. दाशयिषीष्ट दाशयिषीयास्ताम् दाशयिषीरन् आ. भेषयिषीष्ट भेषयिषीयास्ताम् भेषयिषीरन् दाशयिषीष्ठाः दाशयिषीयास्थाम् दाशयिषीढ्वम् श्व. भेषयिता भेषयितारौ भेषयितारः दाशयिषीध्वम् भ. भेषयिष्यते भेषयिष्येते भेषयिष्यन्ते दाशयिषीय दाशयिषीवहि दाशयिषीमहि क्रि, अभेषयिष्यत अभेषयिष्येताम् अभेषयिष्यन्त श्व. दाशयिता दाशयितारौ दाशयितारः ९२५ भ्रषग् (भ्रेष्) चलने च । दाशयितासे दाशयितासाथे दाशयिताध्वे परस्मैपद दाशयिताहे दाशयितास्वहे दाशयितास्महे व. भ्रषयति भ्रेषयतः भ्रेषयन्ति भ. दाशयिष्यते दाशयिष्येते दाशयिष्यन्ते दाशयिष्यसे दाशयिष्येथे दाशयिष्यध्वे स. भ्रषयेत् भ्रेषयेताम् दाशयिष्ये दाशयिष्यावहे दाशयिष्यामहे प. श्रेषयतु/भ्रेषयतात् भ्रषयताम् क्रि. अदाशयिष्यत अदाशयिष्येताम अदाशयिष्यन्त ह्य. अभ्रेषयत् अभ्रेषयताम् अभ्रेषयन् अदाशयिष्यथाः अदाशयिष्येथाम् अदाशयिष्यध्वम् अ. अबिभ्रेषत् अबिभ्रेषताम् अबिभ्रेषन् अदाशयिष्ये अदाशयिष्यावहि अदाशयिष्यामहि प. भ्रषयाञ्चकार भ्रेषयाश्चक्रतुः भ्रेषयाञ्चक्रुः वद्रूपाणि ।९२३ झषी (झए) आदानसंवरणयोः। आ. भ्रष्यात् भ्रेष्यास्ताम् ५१० झष श्व. भ्रषयिता भ्रेषयितारौ भ्रेषयितारः ९२४ भेषम् (भेष्) भये । भ. भ्रेषयिष्यति भ्रेषयिष्यतः भ्रेषयिष्यन्ति क्रि. अभ्रेषयिष्यत् अभ्रेषयिष्यताम् अभ्रेषयिष्यन परस्मैपद व. भेषयति भेषयन्ति आत्मनेपद स. भेषयेत् व. भ्रषयते भेषयेताम् भ्रेषयेते भ्रेषयन्ते प. भेषयतु/भेषयतात् भेषयताम् स. भ्रषयेत भ्रेषयेयाताम् भ्रेषयेरन् ह्य. अभेषयत् अभेषयन् भ्रेषयेताम् अभेषयताम् प. भ्रषयताम् भ्रेषयन्ताम् अ. अबिभेषत् अबिभेषताम् अबिभेषन् ह्य. अभ्रेषयत अभ्रेषयेताम् अभ्रेषयन्त प. भेषयाञ्चकार भेषयाञ्चक्रतुः अ. अबिभ्रेषत अबिभ्रेषताम अबिभ्रेषन्त आ. भेष्यात् प. भ्रषयाञ्चके भ्रेषयाञ्चक्राते भ्रषयाञ्चक्रिरे भेष्यास्ताम् श्व. भेषयिता भेषयितारौ भेषयितारः आ. भ्रषयिषीष्ट भ्रेषयिषीयास्ताम् भ्रषयिषीरन् भ. भेषयिष्यति भेषयिष्यतः भेषयिष्यन्ति भ्रेषयितारौ श्व. भ्रषयिता भ्रेषयितारः क्रि. अभेषयिष्यत् भ. भ्रषयिष्यते भ्रेषयिष्येते भ्रेषयिष्यन्ते अभेषयिष्यताम् अभेषयिष्यन् आत्मनेपद क्रि. अभ्रेषयिष्यत अभ्रेषयिष्येताम् अभ्रेषयिष्यन्त व. भेषयते भेषयेते भेषयन्ते ९२६ पषा (पष्) बाधनस्पर्शनयोः । स. भेषयेत भेषयेयाताम् भेषयेरन् परस्मैपद प. भेषयताम् भेषयेताम् भेषयन्ताम् व. पाषयति पाषयत: पाषयन्ति ह्य. अभेषयत अभेषयेताम् अभेषयन्त स. पाषयेत् पाषयेताम् पाषयेयुः अ. अबिभेषत अबिभेषेताम अबिभेषन्त प. पाषयतु/पाषयतात् पाषयताम् पाषयन्तु प. भेषयाञ्चक्रे भेषयाञ्चक्राते भेषयाञ्चक्रिरे ह्य. अपाषयत् अपाषयताम् अपाषयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org भेषयतः भेषयेयुः भेषयन्तु भेषयाञ्चक्रुः भेष्यासुः
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy