SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 398 धातुरत्नाकर द्वितीय भाग चीवयेरन् भ. चीवयिष्यति चीवयिष्यतः चीवयिष्यन्ति क्रि. अचीवयिष्यत् अचीवयिष्यताम् अचीवयिष्यन् आत्मनेपद व. चीवयते चीवयेते चीवयन्ते स. चीवयेत चीवयेयाताम् प. चीवयताम् चीवयेताम् चीवयन्ताम् ह्य. अचीवयत अचीवयेताम् अचीवयन्त अ. अचिचीवत अचिचीवेताम अचिचीवन्त प. चीवयाच चीवयाञ्चक्राते चीवयाश्चक्रिरे आ. चीवयिषीष्ट चीवयिषीयास्ताम् चीवयिषीरन् श्व. चीवयिता चीवयितारौ चीवयितारः भ. चीवयिष्यते चीवयिष्यते चीवयिष्यन्ते क्रि. अचीवयिष्यत अचीवयिष्येताम अचीवयिष्यन्त ॥ अथ शान्तः ॥ ९२२ दाशृग् (दाश्) दाने । परस्मैपद व. दाशयति दाशयत: दाशयन्ति दाशयसि दाशयथः दाशयथ दाशयामि दाशयाव: दाशयाम: स. दाशयेत् दाशयेताम् दाशयेयुः दाशयः दाशयेतम् दाशयेत दाशयेयम् दाशयेव दाशयेम दाशयतु/दाशयतात् दाशयताम् दाशयन्तु दाशय दाशयतात् दाशयतम् दाशयत दाशयानि दाशयाव दाशयाम ह्य. अदाशयत् अदाशयताम् अदाशयन् अदाशयः अदाशयतम् अदाशयत अदाशयम् अदाशयाव अदाशयाम अ. अददाशत् अददाशताम् अददाशन् अददाश: अददाशतम् अददाशत अददाशम् अददाशाव अददाशाम दाशयाञ्चकार दाशयाञ्चक्रतुः दाशयाञ्चक्रुः दाशयाञ्चकर्थ दाशयाञ्चक्रथुः दाशयाञ्चक्र दाशयाञ्चकार-चकर दाशयाञ्चकृव दाशयाञ्चकृम दाशयाम्बभूव/दाशयामास आ. दाश्यात् दाश्यास्ताम् दाश्यासुः दाश्याः दाश्यास्तम् दाश्यास्त दाश्यासम् दाश्यास्व दाश्यास्म श्व. दाशयिता दाशयितारौ दाशयितारः दाशयितासि दाशयितास्थः दाशयितास्थ दाशयितास्मि दाशयितास्वः दाशयितास्मः भ. दाशयिष्यति दाशयिष्यत: दाशयिष्यन्ति दाशयिष्यसि दाशयिष्यथ: दाशयिष्यथ दाशयिष्यामि दाशयिष्याव: दाशयिष्याम: क्रि. अदाशयिष्यत् अदाशयिष्यताम् अदाशयिष्यन् अदाशयिष्यः अदाशयिष्यतम् अदाशयिष्यत अदाशयिष्यम् अदाशयिष्याव अदाशयिष्याम आत्मनेपद व. दाशयते दाशयेते दाशयन्ते दाशयसे दाशयेथे दाशयध्वे दाशयावहे दाशयामहे | स. दाशयेत दाशयेयाताम् दाशयेरन् दाशयेथाः दाशयेयाथाम् दाशयेध्वम् दाशयेय दाशयेवहि दाशयेमहि प. दाशयताम् दाशयेताम् दाशयन्ताम् दाशयस्व दाशयेथाम् दाशयध्वम् दाशयै दाशयावहै दाशयामहै ह्य. अदाशयत अदाशयेताम् अदाशयन्त अदाशयथाः अदाशयेथाम् अदाशयध्वम् अदाशये अदाशयावहि अदाशयामहि अ. अददाशत अददाशेताम अददाशन्त अददाशथाः अददाशेथाम् अददाशध्वम् अददाशे अददाशावहि अददाशामहि दाशयाश्चक्रे दाशयाञ्चक्राते दाशयाञ्चक्रिरे दाशयाञ्चकृषे दाशयाञ्चक्राथे दाशयाञ्चकृढ्वे दाशयाञ्चके दाशयाञ्चकृवहे दाशयाञ्चकमहे दाशयाम्बभूव/दाशयामास दाशये प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy