SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) प. धावयतु / धावयतात् धावयताम् धावय धावयानि ह्य. अधावयत् अधावयः अधावयम् अ. अदीधवत् अदीधवः अदीधवम् प. धावयाञ्चकार धावयाञ्चकर्थ आ. धाव्यात् धाव्याः भ्राव्यासम् धावयाञ्चकार-चकर धावयाञ्चकृव धावयाम्बभूव/धावयामास श्व. धावयिता धावयतात् धावयतम् क्रि. अधावयिष्यत् अधावयिष्यः अधावयिष्यम् व. धावयते श्रावयसे धावये स. धावयेत धावयेथाः धावयेय धावयितासि धावयितास्थः धावयितास्मि धावयितास्वः भ. धावयिष्यति धावयिष्यतः धावयिष्यसि धावयिष्यथः धावयिष्यामि धावयिष्यावः प. धावयताम् धावयस्व धावयाव अधावयताम् अधावयतम् अधावयाव अधावयाम अदीधवताम् अदीधवन् अदीधवतम् अदीधवत अदीधवाव अदीधवाम Jain Education International धावयाञ्चक्रतुः धावयाञ्चक्रुः धावयाञ्चक्रथुः धावयाञ्चक्र धावयाञ्चकृम धावयन्तु धावयत धावयाम अधावपन् अधावयत धाव्यास्ताम् धाव्यासुः धाव्यास्तम् धाव्यास्त धाव्यास्व धावयितारौ धाव्यास्म धावयितार: धावयितास्थ धावयितास्मः धावयिष्यन्ति धावयिष्यथ धावयिष्यामः अधावयिष्यताम् अधावयिष्यन् अधावयिष्यतम् अधावयिष्यत अधावयिष्याव अधावयिष्याम आत्मनेपद धावयेते धावयेथे धावयावहे धावयन्ते धावयध्वे धावयामहे धावयेयाताम् धावयेरन् धावयेयाथाम् धावयेध्वम् धावयेवहि धावयेमहि धावयेताम् धावयेथाम् धावयन्ताम् धावयध्वम् धावयै ह्य. अधावयत अधावयथाः अधावये अ. अदीधवत अदीधवथाः अदीधवे प. धावयाञ्चक्रे धावयाञ्चक्राथे धावयाञ्चकृवे धावयाञ्चकृषे धावयाञ्चक्रे धावयाञ्चकृवहे धावयाञ्चकृमहे धावयाम्बभूव/धावयामास आ. धावयिषीष्ट धावयिषीयास्ताम् धावयिषीरन् धावयिषीष्ठाः धावयिषीयास्थाम् धावयिषीढ्वम् धावयिषीध्वम् धावयिषीय धावयामहै धावयावहै अधावयेताम् अधावयन्त अधावयेथाम् अधावयध्वम् अधावयावहि अधावयामहि अदीधवेताम अदीधवन्त अदीधवेथाम् अदीधवध्वम् अदीधवावहि अदीधवामहि धावयाञ्चक्राते धावयाञ्चक्रिरे श्व. धावयिता धावयिषीवहि धावयिषीमहि धावयितारौ धावयितारः धावयितासे धावयितासाथे धावयिताध्वे धावयिताहे भ. धावयिष्यते धावयितास्वहे धावयितास्महे धावयिष्येते धावयिष्यन्ते धावयिष्येथे धावयिष्यध्वे धावयिष्यसे धावयिष्ये धावयिष्यावहे धावयिष्यामहे क्रि. अधावयिष्यत अधावयिष्येताम् अधावयिष्यन्त अधावयिष्यथाः अधावयिष्येथाम् अधावयिष्यध्वम् अधावयिष्ये अधावयिष्यावहि अधावयिष्यामहि ९२१ चीवृग् (चीव्) झषीवत् । परस्मैपद व. चीवयति चीवयतः स. चीवयेत् चीवताम् प. चीवयतु /चीवयतात् चीवयताम् ह्य. अचीवयत् अचीवताम् अ. अचिचीवत् अचिचीवताम् प. चीवयाञ्चकार आ. चीव्यात् श्व. चीवयिता For Private & Personal Use Only चीवयन्ति चीवयेयुः चीवयन्तु अचीवयन् 397 अचिचीवन् चीत्रयाञ्चक्रतुः चीवयाञ्चक्रुः चीव्यास्ताम् चीव्यासुः चीवयितारौ चीवयितारः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy