SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 396 आलयेयम् आलयेव आलयेम प. आलयतु/आलयतात् आलयताम् आलयन्तु आलयतात् आलयतम् आलयत आलयाम आलयन् आलयत ह्य. आलयत् आलय: आलय आलयानि आलयम् अ. आलिलत् आलिल: आलिलम् प. आलयाञ्चकार आलयाञ्चकर्थ आ. आल्यात् आल्याः व. आलयाञ्चकार-चकर आलयाञ्चकृव आलयाम्बभूव/आलयामास आल्यासम् श्व. आलयिता आल्यास्ताम् आल्यासुः आल्यास्तम् आल्यास्त आल्यास्व आल्यास्म आलयितारौ आलयितारः आलयितासि आलयितास्थः आलयितास्थ आलयितास्मि आलयितास्वः आलयितास्मः भ. आलयिष्यति आलयिष्यतः आलयिष्यन्ति आलयिष्यसि आलयिष्यथ आलयिष्यथः आलयिष्यावः आलयिष्यामः आलयिष्यामि क्रि. आलयिष्यत् आलयिष्यताम् आलयिष्यन् आलयिष्यः आलयिष्यतम् आलयिष्यत आलयिष्यम् आलयिष्याव आलयिष्याम आत्मनेपद आलयते आलयसे आलये स. आलयेत आलयाव आलयताम् आलयतम् आलयाव आलयाम आलिलताम् आलिलन् आलिलतम् आलिलत आलिलाव आलिलाम आलयेथाः आलयेय प. आलयताम् आलयाञ्चक्रतुः आलयाञ्चक्रुः आलयाञ्चक्रथुः आलयाञ्चक्र आलयाञ्चकृम Jain Education International आलयेते आलयेथे आलयावहे आलयन्ते आलयध्वे आलयामहे आलयेयाताम् आन् आलयेयाथाम् आलयेध्वम् आलयेवहि आलयेमहि आम् आलयन्ताम् आलयस्व आलयै ह्य. आलयत आलयथाः आलये अ. आलिलत आलिलथाः आलिले प. आलयाञ्चक्रे आलयाञ्चकृषे आलयाञ्चक्रे आलयिषीय आलयाम्बभूव / आलयामास आ. आलयिषीष्ट आलयिषीष्ठाः श्व. आलयिता आलयितासे आलयिता भ. आलयिष्यते आलयिष्यसे आलयिष्ये क्रि. आलयिष्यत आलयिष्यथाः आलयिष्ये व. धावयति धावयसि धावयामि आलयेथाम् आलया है स. धावत् धावयेः धावयेयम् For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग आलयेताम् आलयेथाम् आलयावहि आलिलेताम आलिलेथाम् आलिलध्वम् आलिलावहि आलिलामहि आलयाञ्चक्राते आलयाञ्चक्रिरे आलयाञ्चक्राथे आलयाञ्चकृढ्वे आलयाञ्चकृवहे आलयाञ्चकृमहे ॥ अथ वान्तो ॥ ९२० धावूग् (धाव्) गतिशुद्धयोः । परस्मैपद आलयध्वम् आलयामहै आलयन्त आलयध्वम् आलयामहि आलिलन्त आलयिषीयास्ताम् आलयिषीरन् आलयिषीयास्थाम् आलयिषीद्वम् आलयिषीध्वम् आलयिषीवहि आलयिषीमहि आलयितारौ आलयितारः आलयितासाथे आलयिताध्वे आलयितास्वहे आलयितास्महे आलयिष्येते आलयिष्यन्ते आलयिष्येथे आलयिष्यध्वे आलयिष्यावहे आलयिष्यामहे आलयिष्येताम् आलयिष्यन्त आलयिष्येथाम् आलयिष्यध्वम् आलयिष्यावहि आलयिष्यामहि धावयतः धावयथः धावयावः धावताम् धावतम् धावयेव धावयन्ति धावयथ धावयामः धावयेयुः धावयेत धावयेम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy