SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) चाययिष्यामि क्रि. अचाययिष्यत् अचाययिष्यः अचाययिष्यम् व. चाययते चाययसे चायये स. चाययेत चाययेथाः चाययेय प. चाययताम् चाययस्व चाययै ह्य. अचाययत अचाययथाः अचायये अ. अचचायत अचचायथाः अचचाये प. चाययाञ्चक्रे चाययाञ्चकृषे चाययाञ्चक्रे चाययिषीय श्व. चाययिता चाययिष्यावः चाययिष्यामः अचाययिष्यताम् अचाययिष्यन् अचाययिष्यतम् अचाययिष्यत अचाययिष्याव अचाययिष्याम आत्मनेपद चाययिष्यसे चाययिष्ये क्रि. अचाययिष्यत चाययेते चाययेथे चाययावहे Jain Education International चाययेयाताम् चाययेयाथाम् चाययेवहि चाययेताम् चाययेथाम् चाययावहै चाययाम्बभूव / चाययामास आ. चाययिषीष्ट चाययिषीष्ठाः चाययन्ताम् चाययध्वम् चाययामहै अचाययन्त अचाययध्वम् अचाययावहि अचाययामहि अचचायेताम अचचायन्त अचचायध्वम् अचचायामहि अचाययेताम् अचाययेथाम् चाययिषीयास्ताम् चाययिषीरन् चाययिषीयास्थाम् चाययिषीढ्वम् चाययिषीध्वम् चाययिषीवहि चाययिषीमहि चाययितारौ चाययितारः चाययितासे चाययितासाथे चाययिताध्वे चाययिताहे चाययितास्वहे चाययितास्महे भ. चाययिष्यते चाययिष्येते चाययिष्यन्ते चाययिष्येथे चाययिष्यध्वे चाययिष्यावहे चाययिष्यामहे अचाययिष्येताम् अचाययिष्यन्त चाययन्ते चाययध्वे चाययामहे चाययेरन् चायध्वम् चाययेमहि अचचायेथाम् अचचायावहि चाययाञ्चक्राते चाययाञ्चक्रिरे चाययाञ्चक्राथे चाययाञ्चकृवे चाययाञ्चकृवहे चाययाञ्चकृमहे अचाययिष्यथाः अचाययिष्येथाम् अचाययिष्यध्वम् अचाययिष्ये अचाययिष्यावहि अचाययिष्यामहि व. व्याययति स. व्याययेत् प. व्याययतु / व्याययतात् ह्य. अव्याययत् अ. अविव्ययत् प. व्याययाञ्चकार आ. व्याय्यात् श्व व्याययिता ९१८ व्ययी (व्यय्) गतौ । परस्मैपद भ. व्याययिष्यति क्रि. अव्याययिष्यत् व. व्याययते स. व्याययेत प. व्याययताम् ह्य. अव्याययत अ. अविव्ययत प. व्याययाञ्चक्रे आ. व्याययिषीष्ट श्व. व्याययिता भ. व्याययिष्यते क्रि. अव्याययिष्यत व. आलयति आलयसि आलयामि स. आलयेत् आलयेः व्याययतः व्याययन्ति व्याययेताम् व्याययेयुः व्याययताम् व्याययन्तु अव्याययताम् अव्याययन् अविव्ययताम् अविव्ययन् व्याययाञ्चक्रतुः व्याय्यास्ताम् व्याययितारौ For Private & Personal Use Only व्याययाञ्चक्रुः व्याय्यासुः व्याययितारः व्याययिष्यतः व्याययिष्यन्ति अव्याययिष्यताम् अव्याययिष्यन् आत्मनेपद व्याययन्ते व्याययेते व्याययेयाताम् व्याययेरन् व्यायाम् व्याययन्ताम् अव्याययेताम् अविव्ययेताम ॥ अथ लान्तः सेट् च ॥ ९१९ अली (अल्) भूषणपर्याप्तिवारणेषु । अव्याययन्त अविव्ययन्त व्याययाञ्चक्राते व्याययाञ्चक्रिरे व्याययिषीयास्ताम् व्याययिषीरन् व्याययितारौ व्याययितारः व्याययिष्येते व्याययिष्यन्ते अव्याययिष्येताम् अव्याययिष्यन्त परस्मैपद आलयतः आलयथः आलयावः आलयेताम् आलम् 395 आलयन्ति आलयथ आलयामः आलयेयुः आलयेत * www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy