SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 394 धातुरलाकर द्वितीय भाग शापयिष्यसि शापयिष्यथः शापयिष्यथ शापयिष्यामि शापयिष्याव: शापयिष्यामः क्रि. अशापयिष्यत् अशापयिष्यताम् अशापयिष्यन् अशापयिष्यः अशापयिष्यतम् अशापयिष्यत अशापयिष्यम् अशापयिष्याव अशापयिष्याम आत्मनेपद व. शापयते शापयेते शापयन्ते शापयसे शापयेथे शापयध्वे शापये शापयावहे शापयामहे स. शापयेत शापयेयाताम् शापयेरन् शापयेथाः शापयेयाथाम् । शापयेध्वम् शापयेय शापयेवहि शापयेमहि शापयताम् शापयेताम् शापयन्ताम् शापयस्व शापयेथाम् शापयध्वम् शापयै शापयावहै शापयामहै ह्य. अशापयत अशापयेताम् अशापयन्त अशापयथाः अशापयेथाम् अशापयध्वम् अशापये अशापयावहि अशापयामहि अ. अशीशपत अशीशपेताम अशीशपन्त अशीशपथाः अशीशपेथाम् अशीशपध्वम् अशीशपे अशीशपावहि अशीशपामहि शापयाञ्चके शापयाञ्चक्राते शापयाञ्चक्रिरे शापयाञ्चकृषे शापयाञ्चक्राथे शापयाञ्चकृट्वे शापयाञ्चक्रे शापयाञ्चकृवहे शापयाञ्चकृमहे शापयाम्बभूव/शापयामास आ. शापयिषीष्ट शापयिषीयास्ताम् शापयिषीरन् शापयिषीष्ठाः शापयिषीयास्थाम् शापविषीदवम् शापयिषीध्वम् शापयिषीय शापयिषीवहि शापयिषीमहि श्व. शापयिता शापयितारौ शापयितारः शापयितासे शापयितासाथे शापयिताध्वे शापयिताहे शापयितास्वहे शापयितास्महे भ. शापयिष्यते शापयिष्येते शापयिष्यन्ते शापयिष्यसे शापयिष्येथे शापयिष्यध्वे शापयिष्ये शापयिष्यावहे शापयिष्यामहे | क्रि. अशापयिष्यत अशापयिष्येताम् अशापयिष्यन्त अशापयिष्यथाः अशापयिष्येथाम् अशापयिष्यध्वम् अशापयिष्ये अशापयिष्यावहि अशापयिष्यामहि ॥ अथ यान्तौ ॥ ९१७ चायग् (चाय) पूजानिशामनयोः । परस्मैपद व, चाययति चाययतः चाययन्ति चाययसि चाययथ: चाययथ चाययामि चाययावः चाययाम: स. चाययेत् चाययेताम् चाययेयुः चायये: चाययेतम् चाययेत चाययेयम् चाययेव चाययेम प. चाययतु/चाययतात्चाययताम् ययतातचाययताम् चाययन्तु चायय चाययतात् चाययतम् चाययत चाययानि चाययाव चाययाम ह्य. अचाययत् अचाययताम् अचाययन् अचाययः अचाययतम् अचाययत अचाययम् अचाययाव अचाययाम अ. अचचायत् अचचायताम् अचचायन् अचचायः अचचायतम् अचचायत अचचायम् अचचायाव अचचायाम चाययाञ्चकार चाययाञ्चक्रतुः चाययाञ्चक्रुः चाययाञ्चकर्थ चाययाञ्चक्रथुः चाययाञ्चक्र चाययाञ्चकार-चकर चाययाञ्चकृव चाययाञ्चकृम चाययाम्बभूव/चाययामास आ. चाय्यात् चाय्यास्ताम् चाय्यासुः चाय्याः चाय्यास्तम् चाय्यास्त चाय्यासम् चाय्यास्व. चाय्यास्म चाययिता चाययितारौ चाययितारः चाययितासि चाययितास्थः चाययितास्थ चाययितास्मि चाययितास्वः चाययितास्मः भ. चाययिष्यति चाययिष्यतः चाययिष्यन्ति चाययिष्यसि चाययिष्यथ: चाययिष्यथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy