SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) श्र. दानयिता दानयितारौ भ. दानयिष्यति दानयिष्यतः क्रि. अदानयिष्यत् व. दानयते स. दानयेत प. दानयताम् ह्य. अदानयत अ. अदीदनत प. दानयाञ्चक्रे आ. दानयिषीष्ट श्व दानयिता भ. दानयिष्यते क्रि. अदानयिष्यत आ. शान्यात् श्व. शानयिता भ. शानयिष्यति क्रि. अशानंयिष्यत् दानयितार: दानयिष्यन्ति अदानयिष्यताम् अदानयिष्यन् आत्मनेपद ९१५ शानी (शान्) तेजने । परस्मैपद दानयेते दानयन्ते दानयेयाताम् दानन् दानाम् दानयन्ताम् अदायेताम् अदानयन्त अदीदनेताम अदीदनन्त दानयाञ्चक्राते दानयाञ्चक्रिरे दानयिषीयास्ताम् दानयिषीरन् दानयितारः दानयिष्यन्ते अदानयिष्येताम् अदानयिष्यन्त व. शानयति शानयतः शानयन्ति स. शानयेत् शायेताम् शानयेयुः प. शानयतु / शानयतात् शानयताम् शानयन्तु अशानयन् ह्य. अशानयत् अशानयताम् अ. अशीशनत् अशीशनताम् अशीशनन् प. शानयाञ्चकार शानयाञ्चक्रतुः शानयाञ्चक्रुः शान्यास्ताम् शान्यासुः शानयितारौ शानयितार: शानयिष्यतः शानयिष्यन्ति व. शानयते स. शानयेत प. शानयताम् दानयिता दानयिष्येते Jain Education International शानयेते शानयन्ते शानयेयाताम् शानयेरन् शानयेताम् शानयन्ताम् ह्य. अशानयत अशानयेताम् अशानयन्त अ. अशोशनत अशीशनेताम अशीशनन्त प. शानयाञ्चक्रे शानयाञ्चक्राते शानयाञ्चक्रिरे अशानयिष्यताम् अशानयिष्यन् आत्मनेपद आ. शानयिषीष्ट श्व. शानयिता भ. शानयिष्यते क्रि. अशानयिष्यत व. शापयति शापयसि शापयामि स. शापयेत् शापयेः शापयेयम् ॥ अथ पान्तः ॥ ९१६ शपींग् (शाप्) आक्रोशे । परस्मैपद शाम् शापयेव प. शापयतु/शापयतात् शापयताम् प. ह्य. अशापयत् अशापयः शापय शापयतात् शापयतम् शापयानि अ. अशीशपत् अशीशप शापयाव अशापयताम् अशापयतम् अशापयाव अशापयम् शीशम् शापयाञ्चकार शापयाञ्चकर्थ शानयिषीयास्ताम् शानयिषीरन् शानयितारौ शानयितार: शानयिष्येते शानयिष्यन्ते अशानयिष्येताम् अशानयिष्यन्त आ. शाप्यात् शाप्या: शापयतः शापयथः शापयाव: शापयेताम् शाप्यासम् श्व. शापयिता शापयाम्बभूव / शापयामास शापयाञ्चक्रतुः शापयाञ्चक्रुः शापयाञ्चक्रथुः शापयाञ्चक्र शापयाञ्चकार-चकर शापयाञ्चकृव शापयाञ्चकृम शापयितासि शापयितास्मि भ. शापयिष्यति For Private & Personal Use Only अशापयाम अशीशपताम् अशीशपन् अशीशपतम् अशीशपत अशीशपाव अशीशपाम शापयन्ति शापयथ शापयामः शापयेयुः शापयेत शापयेम शापयन्तु शापयत शापयाम अशापयन् अशापयत शाप्यास्ताम् शाप्यास्तम् शाप्यास्व शापयितारौ शापयितास्थः शापयितास्वः शापयिष्यतः शाप्यासुः शाप्यास्त शाप्यास्म शापयितार: शापयितास्थ शापयितास्मः शापयिष्यन्ति 393 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy