SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 392 धातुरत्नाकर द्वितीय भाग खानयेयम् खानयेव खानयेम प. खानयतु/खानयतात् खानयताम् खानयन्तु खानय खानयतात् खानयतम् खानयत खानयानि खानयाव खानयाम ह्य. अखानयत् अखानयताम् अखानयन् अखानयः अखानयतम् अखानयत अखानयम् अखानयाव अखानयाम अ. अचीखनत् अचीखनताम् अचीखनन् अचीखनः अचीखनतम् अचीखनत अचीखनम् अचीखनाव अचीखनाम प. खानयाञ्चकार खानयाञ्चक्रतुः खानयाञ्चक्रुः खानयाञ्चकर्थ खानयाञ्चक्रथः खानयाञ्चक्र खानयाञ्चकार-चकर खानयाञ्चकृव खानयाञ्चकृम खानयाम्बभूव/खानयामास आ. खान्यात् खान्यास्ताम् खान्यासुः खान्या: खान्यास्तम् खान्यास्त खान्यासम् खान्यास्व खान्यास्म २. खानयिता खानयितारौ खानयितारः खानयितासि खानयितास्थः खानयितास्थ खानयितास्मि खानयितास्वः खानयितास्मः भ. खानयिष्यति खानयिष्यतः खानयिष्यन्ति खानयिष्यसि खानयिष्यथ: खानयिष्यथ खानयिष्यामि खानयिष्याव: खानयिष्यामः क्रि. अखानयिष्यत् अखानयिष्यताम् अखानयिष्यन् अखानयिष्यः अखानयिष्यतम अखानयिष्यत अखानयिष्यम् अखानयिष्याव अखानयिष्याम आत्मनेपद व. खानयते खानयेते खानयन्ते खानयसे खानयेथे खानयध्वे खानये खानयावहे खानयामहे स. खानयेत खानयेयाताम् खानयेरन् खानयेथाः खानयेयाथाम् खानयेध्वम् खानयेय खानयेवहि खानयेमहि प. खानयताम् खानयेताम् खानयन्ताम् खानयस्व खानयेथाम् खानयध्वम् खानयै खानयावहै खानयामहै अखानयत अखानयेताम् अखानयन्त अखानयथाः अखानयेथाम् अखानयध्वम् अखानये अखानयावहि अखानयामहि अ. अचीखनत अचीखनेताम अचीखनन्त अचीखनथा: अचीखनेथाम् अचीखनध्मम् अचीखने अचीखनावहि अचीखनामहि प. खानयाञ्चके खानयाञ्चक्राते खानयाञ्चक्रिरे खानयाञ्चकृषे खानयाञ्चक्राथे खानयाञ्चकृट्वे खानयाञ्चके खानयाञ्चकृवहे खानयाञ्चकमहे खानयाम्बभूव/खानयामास आ. खानयिषीष्ट खानयिषीयास्ताम् खानयिषीरन् खानयिषीष्ठाः खानयिषीयास्थाम् खानयिषीदवम् खानयिषीध्वम् खानयिषीय खानयिषीवहि खानयिषीमहि | श्व. खानयिता खानयितारौ खानयितारः खानयितासे खानयितासाथे खानयिताध्वे खानयिताहे खानयितास्वहे खानयितास्महे भ. खानयिष्यते खानयिष्येते खानयिष्यन्ते खानयिष्यसे खानयिष्येथे खानयिष्यध्वे खानयिष्ये खानयिष्यावहे खानयिष्यामहे क्रि. अखानयिष्यत अखानयिष्येताम् अखानयिष्यन्त अखानयिष्यथाः अखानयिष्येथाम् अखानयिष्यध्वम् अखानयिष्ये अखानयिष्यावहि अखानयिष्यामहि ९१४ दानी (दान्) अवदारणे। परस्मैपद व. दानयति दानयतः दानयन्ति स. दानयेत् दानयेताम् दानयेयुः प. दानयतु/दानयतात् दानयताम् दानयन्तु ह्य. अदानयत् अदानयताम् अदानयन् अ. अदीदनत् अदीदनताम् अदीदनन् प. दानयाञ्चकार दानयाञ्चक्रतुः दानयाञ्चक्रुः | आ. दान्यात् दान्यास्ताम् दान्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy