SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) क्रि. अशर्धयिष्यत् व. शर्धयते स. शर्धयेत प. शर्धयताम् ह्य. अशर्धयत अ. अशीशृधत प. शर्धयाञ्चक्रे आ. शर्धयिषीष्ट श्व. शर्धयिता भ. शर्धयिष्यते क्रि. अशर्धयिष्यत अशर्धयिष्यताम् अशर्धयिष्यन् आत्मनेपद आ. मर्ध्यात् श्व मर्धयिता भ. मर्धयिष्यति क्रि. अमर्धयिष्यत् व. मर्धयते स. मर्धयेत प. मर्धयताम् ह्य अमर्धयत अ. अमीमृधत प. मर्धयाञ्चक्रे आ. मर्धयिषीष्ट श्व मर्धयिता शर्धयेते शर्धयन्ते शर्धयेयाताम् शर्धयेरन् शर्धयेताम् शर्धयन्ताम् अर्धाम् अशर्धयन्त शर्धाञ्चक्राते शर्धयाञ्चक्रिरे शर्धयिषीयास्ताम् शर्धयिषीरन् शर्धयितारः शर्धयिष्यन्ते अशर्धयिष्येताम् अशर्धयिष्यन्त ९११ गृधूग् (मृध्) उन्दे । परस्मैपद व. मर्धयति मर्धयतः स. मर्धयेत् मर्धयेताम् प. मर्धयतु/मर्धयतात् मर्धयताम् अमर्धयताम् Jain Education International शर्धयितारौ शर्धयिष्येते ह्य अमर्धयत् अ. अमीमृधत् अमीमृधताम् प. मर्धयाञ्चकार मर्धयाञ्चक्रतुः मर्ध्याताम् मर्धयितारौ मर्धयिष्यतः मर्धयिष्यन्ति अमर्धयिष्यताम् अमर्धयिष्यन् आत्मनेपद मर्धयन्ति मर्धयेयुः मर्धयन्तु अमर्धयन् अमीमृधन् मर्धयाञ्चक्रुः मर्धयेते मर्धयेयाताम् मर्ध्यासुः मर्धयितारः मर्धयन्ते मर्धयेरन् मर्धयन्ताम् अमर्धयन्त अर्धम् अमृता अमृत मर्धयाञ्चक्राते मर्धयाञ्चक्रिरे मर्धयिषीयास्ताम् मर्धयिषीरन् मर्धयितारौ मर्धयितार: भ. मर्धयिष्यते क्रि. अमर्धयिष्यत व. बोधयति स. प. ह्य. अबोधयत् बोधयतः बोधयेत् बोधताम् बोधयतु / बोधयतात् बोधयताम् अबोधयताम् अ. अबूबुधत् प. बोधयाञ्चकार ९१२ बुधृग् (बुध्) बोधने । परस्मैपद आ. बोध्यात् श्व. बोधयिता भ. बोधयिष्यति क्रि. अबोधयिष्यत् व. बोधयते स. बोधयेत प. बोधयताम् ह्य. अबोधयत अ. अबूबुधत प. बोधयाञ्चक्रे आ. बोधयिषीष्ट श्व. बोधयिता भ. बोधयिष्यते क्रि. अबोधयिष्यत मर्धयिष्येते मर्धयिष्यन्ते अमर्धयिष्येताम् अमर्धयिष्यन्त व. खानयति खानयसि खानयामि स. खानयेत् खानयेः For Private & Personal Use Only बोधयन्ति बोधयेयुः बोधयन्तु अबोधयन् अबूबुधताम् अबूबुधन् बोधयाञ्चक्रतुः बोधयाञ्चक्रुः बोध्यास्ताम् बोध्यासुः बोधयित बोधयितार: बोधयिष्यतः बोधयिष्यन्ति अबोधयिष्यताम् अबोधयिष्यन् आत्मनेपद बोधयेते बोधयन्ते बोधयेयाताम् बोरन् बोधताम् बोधयन्ताम् अबोधयेताम् अबोधयन्त अबूबुधेताम अबूबुधन्त बोधयाञ्चक्राते बोधयाञ्चक्रिरे ॥ अथ नान्तास्त्रयः ॥ ९१३ खनूग् (खन्) अवदारणे । परस्मैपद बोधयिषीयास्ताम् बोधयिषीरन् बोधयिता बोधयितारः बो बोधयिष्यन्ते अबोधयिष्येताम् अबोधयिष्यन्त खानयतः खानयथः खानयाव: खानयेताम् खान 391 खानयन्ति खानयथ खानयामः खानयेयुः खानयेत www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy