________________
590
व. स्फोलयते स. स्फोलयेत
प. स्फोलयताम् ह्य. अस्फोलयत
अ. अपुस्फुलत
प. स्फोलयाञ्चक्रे
आ. स्फोलयिषीष्ट
श्व. स्फोलयिता
भ. स्फोलयिष्यते
क्रि. अस्फोलयिष्यत
अस्फोलयिष्येताम् अस्फोलयिष्यन्त
१४६२ कुइंतू (कु) शब्दे । ५९० कुंड्-वद्रूपाणि । १४६३
कूत् (कू) शब्दे । ५९० कुंड्-वदूपाणि ।
१४६४ गुरैति (गुर्) उद्यमे ।
अ. अजूगुरत् प. गोरयाञ्चकार
आ.गोर्यात्
श्र. गोरयिता
भ. गोरयिष्यति
क्रि. अगोरयिष्यत्
व. गोरयति
गोरयतः
स. गोरयेत्
गोरयेताम्
प. गोरयतु / गोरयतात् गोरयताम्
ह्य. अगोरयत्
अगोरयताम्
व. गोरयते
स. गोरयेत
प. गोरयताम्
ह्य. अगोरयत
अ. अजूगुरत प. गोरयाञ्चक्रे
आत्मनेपद
स्फोलयेते
आ. गोरयिषीष्ट
श्व. गोरयिता
स्फोलयन्ते
स्फोलयेयाताम् स्फोलयेरन् स्फोलताम् स्फोलयन्ताम् अस्फोलताम् अस्फोलयन्त अपुस्ताम अपुस्फुलन्त स्फोलाञ्च स्फोलयाञ्चक्रिरे स्फोलयिषीयास्ताम् स्फोलयिषीरन् स्फोलयितारौ स्फोलयितार:
स्फोलयिष्येते स्फोलयिष्यन्ते
Jain Education International
परस्मैपद
अजूगुरताम्
गोरयाञ्चक्रतुः
गोर्यास्ताम्
गोरयितारौ
गोरयिष्यतः
अजूगुरन्
गोरयाञ्चक्रुः
गोर्यासुः
गोरयितारः
गोरयिष्यन्ति
अगोरयिष्यताम् अगोरयिष्यन्
आत्मनेपद
गोरयेते
गोरयन्ति
गोरयेयुः
गोरयन्तु
अगोरयन्
गोरयन्ते
गोरयेयाताम् गोरयेरन्
गोरयेताम्
गोरयन्ताम्
अगोरयेताम्
अगोरयन्त
अजूगुरेताम
गोरयाञ्चक्राते
अजूगुरन्त
गोरयाञ्चक्रिरे
धातुरत्नाकर द्वितीय भाग
गोरयिष्येते
गोरयिष्यन्ते
अगोरयिष्येताम्
अगोरयिष्यन्त
१४६५ पंड्त् (पृ) व्यायामे । १९३४ पंक्-वद्रूपाणि ।
१४६६ द्वंड्तू (दृ) आदरे ।
परस्मैपद
गोरयिषीयास्ताम् गोरयिषीरन्
गोरयितारौ
गोरयितारः
भ. गोरयिष्यते
क्रि. अगोरयिष्यत
व. दारयति
स. दारयेत्
प.
ह्य. अदारयत्
अ. अदीदरत्
दारयतु / दारयतात्
प. दारयाञ्चकार
आ. दार्यात्
श्व. दारयिता
भ. दारयिष्यति
क्रि. अदारयिष्यत्
व. दारयते
स. दारयेत
प. दारयताम्
ह्य.
अदारयत
अ. अदीदरत
प. दारयाञ्चक्रे
आ. दारयिषीष्ट
श्व. दारयिता
व. लज्जयति
स. लञ्जयेत्
प.
For Private & Personal Use Only
दारयतः
दारयेताम्
दारयताम्
अदारयताम्
अदीदरताम्
दारयाञ्चक्रतुः
दार्यास्ताम्
दारयितारौ
दारयिष्यतः
अदारयिष्याम्
आत्मनेपद
दारयेते
दारयेयाताम्
दारयेताम्
अदारयेताम्
अदीदरेताम
दारयाञ्चक्राते
दारयितारौ
दारयिष्येते
दारयन्ति
दारयेयुः
दारयन्तु
अदारयन्
अदीदरन्
दारयाञ्चक्रिरे
दारयिषीयास्ताम् दारयिषीरन्
दारयितार:
दारयिष्यन्ते
लज्जयतः
लज्जयेताम्
दारयाञ्चक्रुः
दार्यासुः
दारयितारः
दारयिष्यन्ति
अदारयिष्यन्
भ. दारयिष्यते
अदारयिष्येताम्
अदारयिष्यन्त
क्रि. अदारयिष्यत १४६७ धृड्त् (धृ) स्थाने । ६०२ धुंड्वदूपाणि । १४६८ ओविजैति (विज्) भयचलनयोः । ११४२ विजृकीवदूपाणि । १४६९ औलजैङ् (लज्) व्रीडे । १५४ लजवद्रूपाणि ।
१४७० ओलस्जैत् (लस्ज्) व्रीडे ।
परस्मैपद
लज्जयतु / लज्जयतात् लज्जयताम्
दारयन्ते
दारयेरन्
दारयन्ताम्
अदारयन्त
अदीदरन्त
लज्जयन्ति
जयेयुः
लज्जयन्तु
www.jainelibrary.org