SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ 590 व. स्फोलयते स. स्फोलयेत प. स्फोलयताम् ह्य. अस्फोलयत अ. अपुस्फुलत प. स्फोलयाञ्चक्रे आ. स्फोलयिषीष्ट श्व. स्फोलयिता भ. स्फोलयिष्यते क्रि. अस्फोलयिष्यत अस्फोलयिष्येताम् अस्फोलयिष्यन्त १४६२ कुइंतू (कु) शब्दे । ५९० कुंड्-वद्रूपाणि । १४६३ कूत् (कू) शब्दे । ५९० कुंड्-वदूपाणि । १४६४ गुरैति (गुर्) उद्यमे । अ. अजूगुरत् प. गोरयाञ्चकार आ.गोर्यात् श्र. गोरयिता भ. गोरयिष्यति क्रि. अगोरयिष्यत् व. गोरयति गोरयतः स. गोरयेत् गोरयेताम् प. गोरयतु / गोरयतात् गोरयताम् ह्य. अगोरयत् अगोरयताम् व. गोरयते स. गोरयेत प. गोरयताम् ह्य. अगोरयत अ. अजूगुरत प. गोरयाञ्चक्रे आत्मनेपद स्फोलयेते आ. गोरयिषीष्ट श्व. गोरयिता स्फोलयन्ते स्फोलयेयाताम् स्फोलयेरन् स्फोलताम् स्फोलयन्ताम् अस्फोलताम् अस्फोलयन्त अपुस्ताम अपुस्फुलन्त स्फोलाञ्च स्फोलयाञ्चक्रिरे स्फोलयिषीयास्ताम् स्फोलयिषीरन् स्फोलयितारौ स्फोलयितार: स्फोलयिष्येते स्फोलयिष्यन्ते Jain Education International परस्मैपद अजूगुरताम् गोरयाञ्चक्रतुः गोर्यास्ताम् गोरयितारौ गोरयिष्यतः अजूगुरन् गोरयाञ्चक्रुः गोर्यासुः गोरयितारः गोरयिष्यन्ति अगोरयिष्यताम् अगोरयिष्यन् आत्मनेपद गोरयेते गोरयन्ति गोरयेयुः गोरयन्तु अगोरयन् गोरयन्ते गोरयेयाताम् गोरयेरन् गोरयेताम् गोरयन्ताम् अगोरयेताम् अगोरयन्त अजूगुरेताम गोरयाञ्चक्राते अजूगुरन्त गोरयाञ्चक्रिरे धातुरत्नाकर द्वितीय भाग गोरयिष्येते गोरयिष्यन्ते अगोरयिष्येताम् अगोरयिष्यन्त १४६५ पंड्त् (पृ) व्यायामे । १९३४ पंक्-वद्रूपाणि । १४६६ द्वंड्तू (दृ) आदरे । परस्मैपद गोरयिषीयास्ताम् गोरयिषीरन् गोरयितारौ गोरयितारः भ. गोरयिष्यते क्रि. अगोरयिष्यत व. दारयति स. दारयेत् प. ह्य. अदारयत् अ. अदीदरत् दारयतु / दारयतात् प. दारयाञ्चकार आ. दार्यात् श्व. दारयिता भ. दारयिष्यति क्रि. अदारयिष्यत् व. दारयते स. दारयेत प. दारयताम् ह्य. अदारयत अ. अदीदरत प. दारयाञ्चक्रे आ. दारयिषीष्ट श्व. दारयिता व. लज्जयति स. लञ्जयेत् प. For Private & Personal Use Only दारयतः दारयेताम् दारयताम् अदारयताम् अदीदरताम् दारयाञ्चक्रतुः दार्यास्ताम् दारयितारौ दारयिष्यतः अदारयिष्याम् आत्मनेपद दारयेते दारयेयाताम् दारयेताम् अदारयेताम् अदीदरेताम दारयाञ्चक्राते दारयितारौ दारयिष्येते दारयन्ति दारयेयुः दारयन्तु अदारयन् अदीदरन् दारयाञ्चक्रिरे दारयिषीयास्ताम् दारयिषीरन् दारयितार: दारयिष्यन्ते लज्जयतः लज्जयेताम् दारयाञ्चक्रुः दार्यासुः दारयितारः दारयिष्यन्ति अदारयिष्यन् भ. दारयिष्यते अदारयिष्येताम् अदारयिष्यन्त क्रि. अदारयिष्यत १४६७ धृड्त् (धृ) स्थाने । ६०२ धुंड्वदूपाणि । १४६८ ओविजैति (विज्) भयचलनयोः । ११४२ विजृकीवदूपाणि । १४६९ औलजैङ् (लज्) व्रीडे । १५४ लजवद्रूपाणि । १४७० ओलस्जैत् (लस्ज्) व्रीडे । परस्मैपद लज्जयतु / लज्जयतात् लज्जयताम् दारयन्ते दारयेरन् दारयन्ताम् अदारयन्त अदीदरन्त लज्जयन्ति जयेयुः लज्जयन्तु www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy