SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) 591 जोषयेयु: h ह्य. अलज्जयत् अलज्जयताम् अलज्जयन् अ. अललज्जत् अललज्जताम् अललज्जन् प. लज्जयाञ्चकार लज्जयाञ्चक्रतुः लज्जयाञ्चक्रुः आ. लज्ज्यात् लज्ज्यास्ताम् लज्ज्यासुः श्व. लज्जयिता लज्जयितारौ लज्जयितारः भ. लज्जयिष्यति लज्जयिष्यतः लज्जयिष्यन्ति क्रि. अलज्जयिष्यत् अलजयिष्यताम् अलज्जयिष्यन् आत्मनेपद व. लज्जयते लज्जयेते लज्जयन्ते स. लज्जयेत लज्जयेयाताम् लज्जयेरन् प. लज्जयताम् लज्जयेताम् लज्जयन्ताम् ह्य. अलज्जयत अलज्जयेताम् अलज्जयन्त अ. अललजत अललज्जेताम अललज्जन्त प. लज्जयाञ्चके लज्जयाञ्चक्राते लज्जयाञ्चक्रिरे आ. लज्जयिषीष्ट लज्जयिषीयास्ताम् लज्जयिषीरन् श्व. लजयिता लज्जयितारौ लज्जयितार: भ. लज्जयिष्यते लज्जयिष्येते लज्जयिष्यन्ते क्रि. अलज्जयिष्यत अलजयिष्येताम् अलञ्जयिष्यन्त १४७१ ष्वञ्जित् (स्वङ्ग्) संगे। परस्मैपद व. स्वञ्जयति स्वञ्जयतः स्वञ्जयन्ति स. स्वञ्जयेत् स्वञ्जयेताम् स्वञ्जयेयुः प. स्वञ्जयतु/स्वञ्जयतात् स्वञ्जयताम् स्वञ्जयन्तु ह्य. अस्वञ्जयत् अस्वञ्जयताम् अस्वञ्जयन् अ. असस्वञ्जत् असस्वञ्जताम् असस्वञ्जन् प. स्वञ्जयाञ्चकार स्वञ्जयाञ्चक्रतुः स्वञ्जयाञ्चक्रुः आ. स्वज्यात् स्वञ्ज्यास्ताम् स्वज्यासुः श्. स्वजयिता स्वञ्जयितारौ स्वञ्जयितारः भ. स्वञ्जयिष्यति स्वञ्जयिष्यतः स्वञ्जयिष्यन्ति क्रि. अस्वञ्जयिष्यत् अस्वञ्जयिष्यताम् अस्वञ्जयिष्यन् आत्मनेपद व. स्वञ्जयते स्वञ्जयेते स्वञ्जयन्ते स. स्वञ्जयेत स्वञ्जयेयाताम् स्वञ्जयेरन् प. स्वञ्जयताम् स्वञ्जयेताम् स्वञ्जयन्ताम् ह्य. अस्वञ्जयत अस्वञ्जयेताम् अस्वञ्जयन्त अ. असस्वञ्जत असस्वओताम असस्वञ्जन्त प. स्वञ्जयाञ्चक्रे स्वञ्जयाञ्चक्राते स्वञ्जयाञ्चक्रिरे आ. स्वञ्जयिषीष्ट स्वञ्जयिषीयास्ताम् स्वञ्जयिषीरन् श्व. स्वञ्जयिता स्वञ्जयितारौ स्वञ्जयितारः भ. स्वञ्जयिष्यते स्वञ्जयिष्येते स्वञ्जयिष्यन्ते क्रि. अस्वञ्जयिष्यत अस्वञ्जयिष्येताम् अस्वञ्जयिष्यन्त १४७२ जुषैति (जुष्) प्रीतिसेवनयोः । परस्मैपद व. जोषयति जोषयतः जोषयन्ति स. जोषयेत् जोषयेताम् प. जोषयतु/जोषयतात् जोषयताम् जोषयन्तु ह्य. अजोषयत् अजोषयताम् अजोषयन् अ. अजूजुषत् अजूजुषताम् अजूजुषन् प. जोषयाञ्चकार जोषयाञ्चक्रतुः जोषयाश्चक्रुः आ. जोष्यात् जोष्यास्ताम् श्व. जोषयिता जोषयितारौ जोषयितारः भ. जोषयिष्यति जोषयिष्यतः जोषयिष्यन्ति क्रि. अजोषयिष्यत् अजोषयिष्यताम् अजोषयिष्यन् आत्मनेपद व. जोषयते जोषयेते जोषयन्ते स. जोषयेत जोषयेयाताम् जोषयेरन् प. जोषयताम् जोषयेताम् जोषयन्ताम् ह्य. अजोषयत अजोषयेताम् अजोषयन्त अ. अजूजुषत अजूजुषेताम अजूजुषन्त प. जोषयाञ्चक्रे जोषयाञ्चक्राते जोषयाञ्चक्रिरे आ. जोषयिषीष्ट जोषयिषीयास्ताम् जोषयिषीरन् श्व. जोषयिता जोषयितारौ जोषयितार: भ. जोषयिष्यते जोषयिष्येते जोषयिष्यन्ते क्रि. अजोषयिष्यत अजोषयिष्येताम् अजोषयिष्यन्त ॥ द्वितीयभागे तुदादिगणः सम्पूर्णः।। जोष्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy