SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) 589 छोरयेयुः छोरयन्तु स. चोणयेत चोणयेयाताम् चोणयेरन् परस्मैपद प. चोणयताम् चोणयेताम् चोणयन्ताम् व. स्फोरयति स्फोरयत: स्फोरयन्ति ह्य. अचोणयत अचोणयेताम् अचोणयन्त स. स्फोरयेत् स्फोरयेताम् स्फोरयेयुः अ. अचूचुणत अचूचुणेताम अचूचुणन्त प. स्फोरयतु/स्फोरयतात् स्फोरयताम् स्फोरयन्तु प. चोणयाञ्चके चोणयाञ्चक्राते चोणयाञ्चक्रिरे ह्य. अस्फोरयत् अस्फोरयताम् अस्फोरयन् आ. चोणयिषीष्ट चोणयिषीयास्ताम् चोणयिषीरन् अ. अपुस्फुरत् अपुस्फुरताम् अपुस्फुरन् २. चोणयिता चोणयितारौ चोणयितार: प. स्फोरयाञ्चकार स्फोरयाञ्चक्रतुः स्फोरयाञ्चक्रुः भ. चोणयिष्यते चोणयिष्येते चोणयिष्यन्ते आ. स्फोर्यात् स्फोर्यास्ताम् स्फोर्यासुः क्रि. अचोणयिष्यत अचोणयिष्येताम अचोणयिष्यन्त श्व. स्फोरयिता स्फोरयितारौ स्फोरयितार: १४५८ डिपत् (डिप्) क्षेपे । ११९६ डिपच्-वद्रूपाणि । भ. स्फोरयिष्यति स्फोरयिष्यतः स्फोरयिष्यन्ति १४५९ छुरत् (छुर्) छेदने । क्रि. अस्फोरयिष्यत् अस्फोरयिष्यताम् अस्फोरयिष्यन् आत्मनेपद परस्मैपद व. स्फोरयते स्फोरयेते स्फोरयन्ते व. छोरयति छोरयत: छोरयन्ति स. स्फोरयेत स्फोरयेयाताम् स्फोरयेरन् स. छोरयेत् छोरयेताम् प. स्फोरयताम् स्फोरयेताम् स्फोरयन्ताम् प. छोरयतु/छोरयतात् छोरयताम् ह्य. अस्फोरयत अस्फोरयताम अस्फोरयन्त ह्य. अच्छोरयत् अच्छोरयताम् अच्छोरयन् अ. अपुस्फुरत अपुस्फुरेताम अपुस्फुरन्त अ. अचुच्छुरत् अचुच्छुरताम् अचुच्छुरन् प. स्फोरयाञ्चक्रे स्फोरयाञ्चक्राते स्फोरयाञ्चक्रिरे प. छोरयाञ्चकार छोरयाञ्चक्रतुः छोरयाञ्चक्रुः छोर्यास्ताम् आ. स्फोरयिषीष्ट आ. छोर्यात् स्फोरयिषीयास्ताम् स्फोरयिषीरन् छोर्यासुः श्व. स्फोरयिता छोरयितारौ स्फोरयितारौ श्व. छोरयिता स्फोरयितारः छोरयितार: भ, स्फोरयिष्यते स्फोरयिष्येते स्फोरयिष्यन्ते भ. छोरयिष्यति छोरयिष्यतः छोरयिष्यन्ति क्रि. अस्फोरयिष्यत अस्फोरयिष्येताम् अस्फोरयिष्यन्त क्रि. अच्छोरयिष्यत् अच्छोरयिष्यताम् अच्छोरयिष्यन् आत्मनेपद १४६१ स्फुलत् (स्फुल्) संचये च । व. छोरयते छोरयेते छोरयन्ते परस्मैपद व. स्फोलयति स्फोलयतः स्फोलयन्ति स. छोरयेत छोरयेयाताम् छोरयेरन् प. छोरयताम् छोरयन्ताम् स. स्फोलयेत् स्फोलयेताम् छोरयेताम् स्फोलयेयुः ह्य. अच्छोरयत अच्छोरयेताम् अच्छोरयन्त प. स्फोलयतु/स्फोलयतात् स्फोलयताम् स्फोलयन्तु अ. अचुच्छुरत अचुच्छ्रेताम अस्फोलयन् ह्य. अस्फोलयत् अस्फोलयताम् अचुच्छुरन्त प. छोरयाञ्चके छोरयाञ्चक्राते छोरयाञ्चक्रिरे अ. अपुस्फुलत् अपुस्फुलताम् अपुस्फुलन् आ. छोरयिषीष्ट छोरयिषीयास्ताम् छोरयिषीरन् प. स्फोलयाञ्चकार स्फोलयाञ्चक्रतुः स्फोलयाञ्चक्रुः २. छोरयिता छोरयितारौ छोरयितारः आ. स्फोल्यात् स्फोल्यास्ताम् स्फोल्यासुः श्व. स्फोलयिता स्फोलयितारौ स्फोलयितार: भ. छोरयिष्यते छोरयिष्येते छोरयिष्यन्ते भ. स्फोलयिष्यति स्फोलयिष्यतः स्फोलयिष्यन्ति क्रि. अच्छोरयिष्यत अच्छोरयिष्येताम् अच्छोरयिष्यन्त क्रि. अस्फोलयिष्यत् अस्फोलयिष्यताम् अस्फोलयिष्यन् १४६० स्फुरत् (स्फुर) स्फुरणे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy