SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ 588 धातुरत्नाकर द्वितीय भाग घोडयन्तु होड्यासुः प. दोडयताम् दोडयेताम् दोडयन्ताम् ह्य. अदोडयत अदोडयेताम् अदोडयन्त अ. अदूदुडत अदूदुडेताम अदूदुडन्त प. दोडयाञ्चके दोडयाञ्चक्राते दोडयाञ्चक्रिरे आ. दोडयिषीष्ट दोडयिषीयास्ताम् दोडयिषीरन् श्व. दोडयिता दोडयितारौ दोडयितार: भ. दोडयिष्यते दोडयिष्येते दोडयिष्यन्ते अदोडयिष्येताम् अदोडयिष्यन्त १४५५ हुडत् (हुड्) निमञ्जने । परस्मैपद व. होडयति होडयतः होडयन्ति स. होडयेत् होडयेताम् होडयेयुः प. होडयतु/होडयतात् होडयताम् होडयन्तु ह्य. अहोडयत् अहोडयताम् अहोडयन् अ. अजूहुडत् अजूहुडताम् अजूहुडन् प. होडयाञ्चकार होडयाञ्चक्रतुः होडयाञ्चक्रुः आ. होड्यात होड्यास्ताम् श्व. होडयिता होडयितारौ होडयितारः भ. होडयिष्यति होडयिष्यतः होडयिष्यन्ति क्रि. अहोडयिष्यत् अहोडयिष्यताप अहोडयिष्यन आत्मनेपद व. होडयते होडयेते होडयन्ते स. होडयेत होडयेयाताम् होडयेरन् प. होडयताम् होडयेताम् होडयन्ताम् ह्य. अहोडयत अहोडयेताम् अहोडयन्त अ. अजूहुडत अजूहुडेताम अजूहुडन्त प. होडयाञ्चके होडयाञ्चक्राते होडयाञ्चक्रिरे आ. होडयिषीष्ट होडयिषीयास्ताम् होडयिषीरन् श्व. होडयिता होडयितारौ होडयितार: भ. होडयिष्यते होडयिष्येते होडयिष्यन्ते क्रि. अहोडयिष्यत अहोडयिष्येताम् अहोडयिष्यन्त १४५६ त्रुडत् (त्रुड्) निमजने । परस्मैपद .व. त्रोडयति ब्रोडयतः त्रोडयन्ति स. रोडयेत् त्रोडयेताम् त्रोडयेयुः प. त्रोडयतु/त्रोडयतात् त्रोडयताम् ह्य. अत्रोडयत् अत्रोडयताम् अत्रोडयन् अ. अतुत्रुडत् अतुत्रुडताम् अतुत्रुडन् प. त्रोडयाञ्चकार त्रोडयाञ्चक्रतुः जोडयाञ्चक्रुः आ. त्रोड्यात् घोड्यास्ताम् त्रोड्यासुः श्व. त्रोडयिता घोडयितारौ त्रोडयितार: भ. त्रोडयिष्यति त्रोडयिष्यतः त्रोडयिष्यन्ति क्रि. अत्रोडयिष्यत् अत्रोडयिष्यताम् अत्रोडयिष्यन् आत्मनेपद व. त्रोडयते त्रोडयेते त्रोडयन्ते स. त्रोडयेत घोडयेयाताम् त्रोडयेरन् प. त्रोडयताम् त्रोडयेताम् त्रोडयन्ताम् ह्य. अत्रोडयत अत्रोडयेताम् अत्रोडयन्त अ. अतुत्रुडत अतुत्रुडेताम अतुत्रुडन्त प. त्रोडयाञ्चके त्रोडयाञ्चक्राते जोडयाञ्चक्रिरे आ. त्रोडयिषीष्ट त्रोडयिषीयास्ताम् त्रोडयिषीरन् श्व. त्रोडयिता त्रोडयितारौ प्रोडयितारः | भ. जोडयिष्यते त्रोडयिष्येते त्रोडयिष्यन्ते | क्रि. अत्रोडयिष्यत अत्रोडयिष्येताम् अत्रोडयिष्यन्त १४५७ चुणत् (चुण) छेदने । परस्मैपद व. चोणयति चोणयत: चोणयन्ति स. चोणयेत् चोणयेताम् प. चोणयतु/चोणयतात् चोणयताम् ह्य. अचोणयत् अचोणयताम् अचोणयन् अ. अचूचुणत् अचूचुणताम् अचूचुणन् प. चोणयाञ्चकार चोणयाञ्चक्रतुः चोणयाञ्चक्रुः आ. चोण्यात् चोण्यास्ताम् चोण्यासुः श्व. चोणयिता चोणयितारौ चोणयितारः भ. चोणयिष्यति चोणयिष्यतः चोणयिष्यन्ति क्रि. अचोणयिष्यत् अचोणयिष्यताम् अचोणयिष्यन् आत्मनेपद | व. चोणयते चोणयेते चोणयन्ते चोट चोणयेयुः चोणयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy