________________
णिगन्तप्रक्रिया (तुदादिगण)
587
व्रोडयन्तु
ह्य. अवोडयत अवोडयेताम् अवोडयन्त अ. अव्वुडत अवूवुडेताम अवूवुडन्त प. वोडयाञ्चके वोडयाञ्चक्राते वोडयाञ्चक्रिरे आ. वोडयिषीष्ट वोडयिषीयास्ताम् वोडयिषीरन् श्व. वोडयिता वोडयितारौ वोडयितारः भ. वोडयिष्यते वोडयिष्येते वोडयिष्यन्ते क्रि. अवोडयिष्यत अवोडयिष्येताम् अवोडयिष्यन्त १४५२ तुडत् (वुड्) संघाते।
परस्मैपद व. वोडयति व्रोडयतः व्रोडयन्ति स. ब्रोडयेत् व्रोडयेताम् व्रोडयेयुः प. व्रोडयतु/व्रोडयतात् व्रोडयताम् ह्य. अव्रोडयत् अब्रोडयताम् अव्रोडयन् अ. अवुवुडत् अवुवुडताम् अवुवुडन् प. ब्रोडयाञ्चकार
व्रोडयाञ्चक्रतुः
व्रोडयाञ्चक्रुः आ. व्रोड्यात् व्रोड्यास्ताम् व्रोड्यासुः श्व. व्रोडयिता व्रोडयितारौ व्रोडयितारः भ. ब्रोडयिष्यति व्रोडयिष्यतः व्रोडयिष्यन्ति क्रि. अब्रोडयिष्यत् अव्रोडयिष्यताम् अव्रोडयिष्यन्
आत्मनेपद व. ब्रोडयते ब्रोडयेते व्रोडयन्ते स. ब्रोडयेत व्रोडयेयाताम् व्रोडयेरन् प. ब्रोडयताम्
व्रोडयेताम् व्रोडयन्ताम् ह्य. अव्रोडयत अब्रोडयेताम् अव्रोडयन्त अ. अवुवुडत अवडेताम अवुवुडन्त प. ब्रोडयाञ्चके व्रोडयाञ्चक्राते व्रोडयाञ्चक्रिरे आ, व्रोडयिषीष्ट व्रोडयिषीयास्ताम् ब्रोडयिषीरन् श्व. ब्रोडयिता व्रोडयितारौ ब्रोडयितारः भ. बोडयिष्यते ब्रोडयिष्येते ब्रोडयिष्यन्ते क्रि. अब्रोडयिष्यत अब्रोडयिष्येताम् अव्रोडयिष्यन्त
१४५३ भ्रडत् (भ्रड्) संघाते ।
परस्मैपद व. भ्रोडयति भ्रोडयतः भ्रोडयन्ति स. भ्रोडयेत् भ्रोडयेताम् भ्रोडयेयुः
प. भ्रोडयतु/भ्रोडयतात् भ्रोडयताम् भ्रोडयन्तु ह्य. अभ्रोडयत् अभ्रोडयताम् अभ्रोडयन् अ. अवुभ्रुडत् अवुभ्रुडताम् अवुभ्रुडन् प. भ्रोडयाञ्चकार भ्रोडयाञ्चक्रतुः भ्रोडयाञ्चक्रुः आ. भ्रोड्यात् भ्रोड्यास्ताम् भ्रोड्यासुः श्व. भ्रोडयिता भ्रोडयितारौ भ्रोडयितारः भ. भ्रोडयिष्यति भ्रोडयिष्यतः भ्रोडयिष्यन्ति क्रि. अभ्रोडयिष्यत् अभ्रोडयिष्यताम् अभ्रोडयिष्यन्
आत्मनेपद व. भ्रोडयते भ्रोडयेते भ्रोडयन्ते स. भ्रोडयेत भ्रोडयेयाताम् भ्रोडयेरन् प. भ्रोडयताम् भ्रोडयेताम् भ्रोडयन्ताम् ह्य. अभ्रोडयत अभ्रोडयेताम् अभ्रोडयन्त अ. अवुभ्रुडत अवुभ्रुडेताम अवुभ्रूडन्त प. भ्रोडयाञ्चके भ्रोडयाञ्चक्राते भ्रोडयाञ्चक्रिरे आ. भ्रोडयिषीष्ट भ्रोडयिषीयास्ताम् भ्रोडयिषीरन् श्व, भ्रोडयिता भ्रोडयितारौ भ्रोडयितारः | भ. भ्रोडयिष्यते भ्रोडयिष्येते भ्रोडयिष्यन्ते क्रि. अभ्रोडयिष्यत अभ्रोडयिष्येताम् अभ्रोडयिष्यन्त १४५४ दुडत् (दुङ्) निमजने ।
परस्मैपद व. दोडयति दोडयतः दोडयन्ति स. दोडयेत् दोडयेताम् दोडयेयुः प. दोडयतु/दोडयतात् दोडयताम् दोडयन्तु ह्य. अदोडयत् अदोडयताम् अदोडयन् अ. अदूदुडत्
अदूदुडताम् अदूदुडन् प. दोडयाञ्चकार दोडयाञ्चक्रतुः दोडयाञ्चक्रुः आ. दोड्यात् दोड्यास्ताम्
दोड्यासुः श्व. दोडयिता दोडयितारौ दोडयितारः भ. दोडयिष्यति दोडयिष्यतः दोडयिष्यन्ति क्रि. अदोडयिष्यत् अदोडयिष्यताम् अदोडयिष्यन्
आत्मनेपद व. दोडयते दोडयेते दोडयन्ते | स. दोडयेत
दोडयेयाताम् दोडयेरन्
विक्रात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org