________________
586
धातुरत्नाकर द्वितीय भाग
थोडयतः
थोडयेयुः थोडयन्तु
अ. अलूलुडत अलूलुडेताम अलूलुडन्त प. लोडयाञ्चक्रे लोडयाञ्चक्राते लोडयाञ्चक्रिरे आ. लोडयिषीष्ट लोडयिषीयास्ताम् लोडयिषीरन् श्व. लोडयिता लोडयितारौ लोडयितार: भ. लोडयिष्यते लोडयिष्यते लोडयिष्यन्ते क्रि. अलोडयिष्यत अलोडयिष्येताम् अलोडयिष्यन्त १४४९ थुडत् (थुड्) संवरणे ।
परस्मैपद व. थोडयति
थोडयन्ति स. थोडयेत् थोडयेताम् प. थोडयतु/थोडयतात् थोडयताम् ह्य. अथोडयत्
अथोडयताम्
अथोडयन् अ. अतूथुडत् अतूथुडताम् अतूथुडन् प. थोडयाञ्चकार
थोडयाञ्चक्रतुः
थोडयाञ्चक्रुः आ. थोड्यात् थोड्यास्ताम् थोड्यासुः श्व. थोडयिता थोडयितारौ थोडयितारः भ. थोडयिष्यति थोडयिष्यतः थोडयिष्यन्ति क्रि. अथोडयिष्यत् अथोडयिष्यताम् अथोडयिष्यन
आत्मनेपद व. थोडयते थोडयेते थोडयन्ते स. थोडयेत थोडयेयाताम् थोडयेरन् प. थोडयताम् थोडयेताम् थोडयन्ताम् ह्य. अथोडयत अथोडयेताम् अथोडयन्त अ. अतूथुडत अतूथुडेताम अतूथुडन्त प. थोडयाञ्चक्रे थोडयाञ्चक्राते थोडयाञ्चक्रिरे आ. थोडयिषीष्ट थोडयिषीयास्ताम् थोडयिषीरन् श्व. थोडयिता थोडयितारौ थोडयितार: भ. थोडयिष्यते थोडयिष्येते थोडयिष्यन्ते क्रि. अथोडयिष्यत अथोडयिष्येताम् अथोडयिष्यन्त १४५० स्थुडत् (स्थुड्) संवरणे।
परस्मैपद व. स्थोडयति स्थोडयतः स्थोडयन्ति स. स्थोडयेत् स्थोडयेताम् स्थोडयेयुः प. स्थोडयतु/स्थोडयतात् स्थोडयताम् स्थोडयन्तु
। ह्य. अस्थोडयत् अस्थोडयताम् अस्थोडयन्
अ. अतुस्थुडत् अतुस्थुडताम् अतुस्थुडन् | प. स्थोडयाञ्चकार स्थोडयाञ्चक्रतुः स्थोडयाञ्चक्रुः
आ. स्थोड्यात् स्थोड्यास्ताम् स्थोड्यासुः श्व. स्थोडयिता स्थोडयितारौ स्थोडयितार: भ. स्थोडयिष्यति स्थोडयिष्यतः स्थोडयिष्यन्ति क्रि. अस्थोडयिष्यत् अस्थोडयिष्यताम् अस्थोडयिष्यन्
आत्मनेपद व. स्थोडयते स्थोडयेते स्थोडयन्ते स. स्थोडयेत स्थोडयेयाताम् स्थोडयेरन् प. स्थोडयताम् स्थोडयेताम् स्थोडयन्ताम् ह्य. अस्थोडयत अस्थोडयेताम् अस्थोडयन्त अ. अतुस्थुडत अतुस्थुडेताम अतुस्थुडन्त प. स्थोडयाञ्चक्रे स्थोडयाञ्चक्राते स्थोडयाञ्चक्रिरे आ. स्थोडयिषीष्ट स्थोडयिषीयास्ताम् स्थोडयिषीरन् श्व. स्थोडयिता स्थोडयितारौ स्थोडयितारः | भ. स्थोडयिष्यते स्थोडयिष्येते स्थोडयिष्यन्ते क्रि. अस्थोडयिष्यत अस्थोडयिष्येताम् अस्थोडयिष्यन्त १४५१ वुडत् (वुड्) उत्सर्गे च ।
परस्मैपद व. वोडयति वोडयतः वोडयन्ति स. वोडयेत्
वोडयेताम् | प. वोडयतु/वोडयतात् वोडयताम् वोडयन्तु
ह्य. अवोडयत् अवोडयताम् अवोडयन् अ. अवूवुडत् अवूवुडताम् अवूवुडन् प. वोडयाञ्चकार वोडयाञ्चक्रतुः वोडयाञ्चक्रुः आ. वोड्यात् वोड्यास्ताम्
वोड्यासुः श्व. वोडयिता वोडयितारौ वोडयितार: | भ. वोडयिष्यति वोडयिष्यतः वोडयिष्यन्ति क्रि. अवोडयिष्यत् अवोडयिष्यताम् अवोडयिष्यन
आत्मनेपद व. वोडयते वोडयेते वोडयन्ते स. वोडयेत वोडयेयाताम्
वोडयेरन् | प. वोडयताम् वोडयेताम्
वोडयन्ताम्
वोडयेयुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org