SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ 554 १३२१ षिचींत् (सिच्) क्षरणे । परस्मैपद व. सेचयति स. सेचयेत् सेचयेताम् प. सेचयतु/सेचयतात् सेचयताम् ह्य. असेचयत् असेचयताम् अ. असीषिचत् असीषिचताम् असीषिचन् प. सेचयाञ्चकार सेचयाञ्चक्रतुः सेचयाञ्चक्रुः आ. सेच्यात् सेयास्ताम् सेच्यासुः श्व. सेचयिता सेि सेचयितार: सेचयिष्यतः सेचयिष्यन्ति असेचयिष्यताम् असेचयिष्यन् आत्मनेपद सेचयेते भ. सेचयिष्यति क्रि. असेचयिष्यत् सेचयतः व. सेचयते सेचयन्ते स. सेचयेत सेचयेयाताम् सेचयेरन् प. सेचयताम् सेचयेताम् सेचयन्ताम् ह्य. असेचयत असेचयेताम् असेचयन्त अ. असीषिचत असीषिचेताम असीषिचन्त प. सेचयाञ्चक्रे सेचयाञ्चक्राते सेचयाञ्चक्रिरे आ. सेचयिषीष्ट सेचयिषीयास्ताम् सेचयिषीरन् श्व. सेचयिता सेचयितार: भ. सेचयिष्यते सेचयिष्यन्ते असेचयिष्येताम् असेचयिष्यन्त क्रि. असेचयिष्यत १३२२ विट्टंती (विद्) लाभे । १०९९ विदक्-वद्रूपाणि । १३२३ लुलुंती (लुप्) छेदने । ११९५ लुपच्-वद्रूपाणि । अद्यतन्याम् अलूलुवत् अलुलोपत् - इति विशेष: १३२४ लिंपीत् (लिप्) उपदेहे । Jain Education International सेचयितारौ सेचयिष्येते परस्मैपद सेचयन्ति सेचयेयुः सेचयन्तु असेचयन् व. लेपयति स. लेपयेत् प. लेपयतु/लेपयतात् लेपयताम् ह्य. अलेपयत् अ. अलीलिपत् लेपयतः लेपयन्ति लेपयेताम् लेपयेयुः लेपयन्तु अलेपयन् अलेपयताम् अलीलिपताम् अलीलिपन् प. लेपयाञ्चकार आ. प् श्व. लेपयिता भ. लेपयिष्यति क्रि. अलेपयिष्यत् व. लेपयते स. लेपयेत प. लेपयताम् ह्य. अलेपयत अ. अलीलिपत प. लेपयाञ्चक्रे आ. लेपयिषीष्ट श्व. लेपयिता भ. लेपयिष्यते क्रि. अलेपयिष्यत व. कर्तयति स. कर्तयेत् प. कर्तयतु / कर्तयतात् ह्य. अकर्तयत् अ. अचीकृत् प. कर्तयाञ्चकार . कर्त्या श्व. कर्तयिता भ. कर्तयिष्यति क्रि. अकर्तयिष्यत् व. कर्तयते स. कर्तयेत प. कर्तयताम् ह्य. अकर्तयत अ. अचीकृत For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग लेपयाञ्चक्रतुः लेपयाञ्चक्रुः लेप्यासुः लेप्यास्ताम् लेपयितारौ लेपयितार: लेपयिष्यतः लेपयिष्यन्ति अलेपयिष्यताम् अलेपयिष्यन् आत्मनेपद लेपयेते १३२५ कृतैत् (कृत्) छेदने । लेपयन्ते पयेयाताम् लेपयेरन् लेपयेताम् लेपयन्ताम् अलेपयेताम् अलेपयन्त अलीलिपेताम अलीलिपन्त लेपयाञ्चक्राते लेपयाञ्चक्रिरे लेपयिषीयास्ताम् लेपयिषीरन् लेपयितारौ लेपयितार: लेपयिष्येते लेपयिष्यन्ते अलेपयिष्येताम् अलेपयिष्यन्त परस्मैपद कर्तयतः कर्तयेताम् कर्तयताम् अकर्तयताम् अचीकृतताम् अचीकृतन् कर्तयाञ्चक्रतुः कर्तयाञ्चक्रुः कर्त्यास्ताम् कर्त्यासुः कर्तयितारौ कर्तयितारः कर्तयिष्यतः कर्तयिष्यन्ति अकर्तयिष्यताम् अकर्तयिष्यन् आत्मनेपद कर्तयेते कर्तयन्ति कर्तयेयुः कर्तयन्तु अकर्तयन् कर्तयेयाताम् कर्तयेताम् अकर्ता अचीकृतेताम कर्तयन्ते कर्तयेरन् कर्तयन्ताम् अकर्तयन्त अचीकृतन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy