SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) 553 मोचयथः मोचयथ मोचयामः मोचयन्तु १३२० मुच्लूती (मुच्) मोक्षणे । परस्मैपद व. मोचयति मोचयतः मोचयन्ति मोचयसि मोचयामि मोचयावः स. मोचयेत् मोचयेताम् मोचयेयुः मोचयः मोचयेतम् मोचयेत मोचयेयम् मोचयेव मोचयेम प. मोचयतु/मोचयतात् मोचयताम् मोचय/मोचयतात् मोचयतम् मोचयत मोचयानि मोचयाव मोचयाम ह्य. अमोचयत् अमोचयताम् अमोचयन् अमोचयः अमोचयतम् अमोचयत अमोचयम् अमोचयाव अमोचयाम अ. अमूमुचत् अमूमुचताम् अमूमुचन् अमूमुचः अमूमुचतम् अमूमुचत अमूमुचम् अमूमुचाव अमूमुचाम प. मोचयाञ्चकार मोचयाञ्चक्रतुः मोचयाञ्चक्रुः मोचयाञ्चकर्थ मोचयाञ्चक्रथु: मोचयाञ्चक्र मोचयाञ्चकार/चकर मोचयाञ्चकृव । मोचयाञ्चकृम मोचयाम्बभूव/मोचयामास आ. मोच्यात् मोच्यास्ताम् मोच्याः मोच्यास्तम् मोच्यास्त मोच्यासम् मोच्यास्व मोच्यास्म श्व. मोचयिता मोचयितारौ मोचयितारः मोचयितासि मोचयितास्थः मोचयितास्थ मोचयितास्मि मोचयितास्वः मोचयितास्मः भ. मोचयिष्यति मोचयिष्यतः मोचयिष्यन्ति मोचयिष्यसि मोचयिष्यथ: मोचयिष्यथ मोचयिष्यामि मोचयिष्याव: क्रि. अमोचयिष्यत् अमोचयिष्यताम् अमोचयिष्यन अमोचयिष्यः अमोचयिष्यतम् अमोचयिष्यत अमोचयिष्यम् अमोचयिष्याव अमोचयिष्याम आत्मनेपद व. मोचयते मोचयेते मोचयन्ते मोचयसे मोचयेथे मोचयध्वे मोचये मोचयावहे मोचयामहे स. मोचयेत मोचयेयाताम् मोचयेरन् मोचयेथाः मोचयेयाथाम् मोचयेध्वम् मोचयेय मोचयेवहि मोचयेमहि प. मोचयताम् मोचयेताम् मोचयन्ताम् मोचयस्व मोचयेथाम् मोचयध्वम् मोचयै मोचयावहै मोचयामहै ह्य. अमोचयत अमोचयेताम् अमोचयन्त अमोचयथाः अमोचयेथाम् अमोचयध्वम् अमोचये अमोचयावहि अमोचयामहि अ. अमूमुचत अमूमुचेताम अमूमुचन्त अमूमुचथाः अमूमुचेथाम् अमूमुचध्वम् अमूमुचे अमूमुचावहि अमूमुचामहि प. मोचयाञ्चक्रे मोचयाश्चक्राते मोचयाश्चक्रिरे मोचयाञ्चकृषे मोचयाञ्चक्राथे मोचयाञ्चकृट्वे मोचयाञ्चक्रे मोचयाञ्चकृवहे मोचयाञ्चकृमहे मोचयाम्बभूव/मोचयामास आ. मोचयिषीष्ट मोचयिषीयास्ताम् मोचयिषीरन् मोचयिषीष्ठाः मोचयिषीयास्थाम् मोचयिषीदवम् मोचयिषीध्वम् मोचयिषीय मोचयिषीवहि मोचयिवीमहि श्व. मोचयिता मोचयितारौ मोचयितार: मोचयितासे मोचयितासाथे मोचयिताध्वे मोचयिताहे मोचयितास्वहे मोचयितास्महे भ. मोचयिष्यते मोचयिष्येते मोचयिष्यन्ते मोचयिष्यसे मोचयिष्येथे मोचयिष्यध्वे मोचयिष्ये मोचयिष्यावहे मोचयिष्यामहे क्रि. अमोचयिष्यत अमोचयिष्येताम् अमोचयिष्यन्त अमोचयिष्यथाः अमोचयिष्येथाम् अमोचयिष्यध्वम् अमोचयिष्ये अमोचयिष्यावहि अमोचयिष्यामहि मोच्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy