SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ 552 धातुरलाकर द्वितीय भाग देशयेयुः देशयेताम् देशयेम अदेशयम् १३१८ दिशीत् (दिश्) अतिसर्जने । परस्मैपद व. देशयति देशयतः देशयन्ति देशयसि देशयथ: देशयथ देशयामि देशयावः देशयामः स. देशयेत् देशयेताम् देशये: देशयेतम् देशयेत देशयेयम् देशयेव प. देशयतु/देशयतात् देशयताम् देशयन्तु देशय देशयतात् देशयतम् देशयत देशयानि देशयाव देशयाम ह्य. अदेशयत् अदेशयताम् अदेशयन् अदेशयः अदेशयतम् अदेशयत अदेशयाव अदेशयाम अ. अदीदिशत् अदीदिशताम् अदीदिशन् अदीदिशः अदीदिशतम् अदीदिशत अदीदिशम् अदीदिशाव अदीदिशाम प. देशयाञ्चकार देशयाञ्चक्रतुः देशयाञ्चक्रुः देशयाञ्चकर्थ देशयाञ्चक्रथुः देशयाञ्चक्र देशयाञ्चकार/चकर देशयाञ्चकव देशयाञ्चकृम देशयाम्बभूव/देशयामास आ. देश्यात् देश्यास्ताम् देश्यासुः देश्या: देश्यास्तम् देश्यास्त देश्यासम् देश्यास्व देश्यास्म श्व. देशयिता देशयितारौ देशयितार: दशयितासि देशयितास्थ: देशयितास्थ देशयितास्मि देशयितास्वः देशयितास्मः भ. देशयिष्यति देशयिष्यतः देशयिष्यन्ति देशयिष्यसि देशयिष्यथ: देशयिष्यथ देशयिष्यामि देशयिष्याव: देशयिष्यामः क्रि. अदेशयिष्यत् अदेशयिष्यताम् अदेशयिष्यन् अदेशयिष्यः अदेशयिष्यतम् अदेशयिष्यत अदेशयिष्यम् अदेशयिष्याव अदेशयिष्याम आत्मनेपद व. देशयते देशयेते देशयन्ते देशयसे देशयेथे देशयध्वे देशये देशयावहे देशयामहे स. देशयेत देशयेयाताम् देशयेरन् देशयेथाः देशयेयाथाम देशयेध्वम् देशयेय देशयेवहि देशयेमहि देशयताम् देशयन्ताम् देशयस्व देशयेथाम् देशयध्वम् देशयै देशयावहै देशयामहै ह्य. अदेशयत अदेशयेताम् अदेशयन्त अदेशयथाः अदेशयेथाम् अदेशयध्वम् अदेशये अदेशयावहि अदेशयामहि अ. अदीदिशत अदीदिशेताम अदीदिशन्त अदीदिशथाः अदीदिशेथाम् अदीदिशध्वम् अदीदिशे अदीदिशावहि अदीदिशामहि प. देशयाञ्चक्रे देशयाञ्चक्राते देशयाञ्चक्रिरे देशयाञ्चकृषे देशयाञ्चक्राथे देशयाञ्चकृट्वे देशयाञ्चक्रे देशयाञ्चकृवहे देशयाञ्चकमहे देशयाम्बभूव/देशयामास आ. देशयिषीष्ट देशयिषीयास्ताम् देशयिषीरन् देशयिषीष्ठाः देशयिषीयास्थाम् देशयिषीढ्वम् देशयिषीध्वम् देशयिषीय देशयिषीवहि देशयिषीमहि श्व. देशयिता देशयितारौ देशयितारः देशयितासे देशयितासाथे देशयिताध्वे देशयिताहे देशयितास्वहे देशयितास्महे भ. देशयिष्यते देशयिष्येते देशयिष्यन्ते देशयिष्यसे देशयिष्येथे देशयिष्यध्वे देशयिष्ये देशयिष्यावहे देशयिष्यामहे क्रि. अदेशयिष्यत अदेशयिष्येताम् अदेशयिष्यन्त अदेशयिष्यथाः अदेशयिष्येथाम् अदेशयिष्यध्वम् अदेशयिष्ये अदेशयिष्यावहि अदेशयिष्यामहि १३१९ कृषीत् (कृष्) विलेखने । ५०६ कृषवद्रूपाणि । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy