SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) 551 भ्रज्जयन्तु १३१६ भ्रस्जीत् (भ्रस्ज्) पाके । परस्मैपद व. भ्रजयति भ्रज्जयत: भ्रजयन्ति भ्रज्जयसि भ्रज्जयथः भ्रजयथ भ्रज्जयामि भ्रज्जयावः भ्रज्जयामः स. भ्रञ्जयेत् भ्रजयेताम् भ्रजयेयुः भ्रजये: भ्रज्जयेतम् भ्रज्जयेत भ्रज्जयेयम् भ्रजयेव भ्रज्जयम प. भ्रज्जयतु/भ्रज्जयतात् भ्रज्जयताम् भ्रजय भ्रज्जयतात् भ्रज्जयतम् भ्रज्जयत भ्रज्जयानि भ्रज्जयाव भ्रज्जयाम ह्य. अभ्रज्जयत् अभ्रज्जयताम् अभ्रज्जयन् अभ्रज्जयः अभ्रज्जयतम् अभ्रजयत अभ्रज्जयम् अभ्रजयाव अभ्रज्जयाम अ. अबभ्रज्जत् अबभ्रज्जताम् अबभ्रजन् अबभ्रजः अबभ्रज्जतम् अबभ्रज्जत अबभ्रजम् अबभ्रज्जाव अबभ्रजाम भ्रज्जयाञ्चकार भ्रज्जयाञ्चक्रतुः भ्रजयाञ्चक्रुः भ्रज्जयाञ्चकर्थ भ्रज्जयाञ्चक्रथुः भ्रज्जयाञ्चक्र भ्रज्जयाञ्चकार-चकर भ्रज्जयाञ्चकृव भ्रज्जयाञ्चकृम भ्रज्जयाम्बभूव/भ्रज्जयामास आ. भ्रज्ज्यात् भ्रज्ज्यास्ताम् भ्रज्ज्यासुः भ्रज्ज्याः भ्रज्ज्यास्तम् भ्रज्ज्यास्त भ्रज्ज्यासम् भ्रज्ज्यास्व भ्रज्ज्यास्म श्व. भ्रज्जयिता भ्रजयितारौ भ्रज्जयितारः भ्रचयितासि भ्रज्जयितास्थ: भ्रज्जयितास्थ भ्रजयितास्मि भ्रजयितास्वः भ्रजयितास्मः भ. भ्रज्जयिष्यति भ्रज्जयिष्यतः भ्रज्जयिष्यन्ति भ्रञ्जयिष्यसि भ्रजयिष्यथ: भ्रज्जयिष्यथ भ्रज्जयिष्यामि भ्रज्जयिष्याव: भ्रज्जयिष्यामः क्रि. अभ्रज्जयिष्यत् अभ्रज्जयिष्यताम् अभ्रज्जयिष्यन् अभ्रजयिष्यः अभ्रजयिष्यतम् अभ्रजयिष्यत अभ्रजयिष्यम् अभ्रज्जयिष्याव अभ्रज्जयिष्याम आत्मनेपद व. भ्रज्जयते भ्रज्जयेते भ्रज्जयन्ते भ्रज्जयसे भ्रजयेथे भ्रज्जयध्वे भ्रज्जये भ्रजयावहे भ्रज्जयामहे | स. भ्रजयेत भ्रजयेयाताम् भ्रज्जयेरन् भ्रजयेथाः भ्रज्जयेयाथाम् भ्रजयध्वम् भ्रज्जयेय भ्रज्जयेवहि भ्रजयेमहि भ्रज्जयताम् भ्रजयेताम् भ्रज्जयन्ताम् भ्रज्जयस्व भ्रजयेथाम् भ्रज्जयध्वम् भ्रजयै भ्रज्जयावहै भ्रज्जयामहै ह्य. अभ्रज्जयत अभ्रज्जयेताम् अभ्रजयन्त अभ्रज्जयथाः अभ्रजयेथाम् अभ्रज्जयध्वम् अभ्रजये अभ्रज्जयावहि अभ्रजयामहि अ. अबभ्रज्जत अबभ्रजेताम अबभ्रान्त अबभ्रजथाः अबभ्रजेथाम् अबभ्रजध्वम् अबभ्रजे अबभ्रज्जावहि अबभ्रजामहि भ्रज्जयाञ्चक्रे भ्रजयाञ्चक्राते भ्रजयाञ्चक्रिरे भ्रज्जयाञ्चकृषे भ्रज्जयाञ्चक्राथे भ्रज्जयाञ्चकृढ्वे भ्रज्जयाञ्चके भ्रज्जयाञ्चकृवहे भ्रजयाञ्चकृमहे भ्रज्जयाम्बभूव/भ्रज्जयामास आ. भ्रज्जयिषीष्ट भ्रज्जयिषीयास्ताम् भ्रजयिषीरन् भ्रज्जयिषीष्ठाः भ्रजयिषीयास्थाम् भ्रजयिषीदवम् भ्रज्जयिषीध्वम् भ्रज्जयिषीय भ्रजयिषीवहि भ्रज्जयिषीमहि श्व. भ्रज्जयिता भ्रजयितारौ भ्रज्जयितारः भ्रज्जयितासे भ्रजयितासाथे भ्रज्जयिताध्वे भ्रज्जयिताहे भ्रचयितास्वहे भ्रजयितास्महे भ. भ्रजयिष्यते भ्रजयिष्येते भ्रज्जयिष्यन्ते भ्रजयिष्यसे भ्रज्जयिष्येथे भ्रज्जयिष्यध्वे भ्रजयिष्ये भ्रञ्जयिष्यावहे भ्रज्जयिष्यामहे क्रि. अभ्रज्जयिष्यत अभ्रज्जयिष्येताम् अभ्रज्जयिष्यन्त अभ्रजयिष्यथाः अभ्रज्जयिष्येथाम् अभ्रज्जयिष्यध्वम् अभ्रज्जयिष्ये अभ्रज्जयिष्यावहि अभ्रजयिष्यामहि | १३ १७ क्षिपीत् (क्षिप्) प्रेरणे । ११५८ क्षिपंच-वद्रूपाणि । Jain Education International www.jainelibrary.org | For Private & Personal Use Only
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy