SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ 555 पेशयेयुः पेशयन्तु पेश्यासुः णिगन्तप्रक्रिया (तुदादिगण) प. कर्तयाञ्चके कर्तयाञ्चक्राते कर्तयाञ्चक्रिरे आ. कर्तयिषीष्ट कर्तयिषीयास्ताम् कर्तयिषीरन व. कर्तयिता कर्तयितारौ कर्तयितारः भ. कर्तयिष्यते कर्तयिष्येते कर्तयिष्यन्ते क्रि. अकर्तयिष्यत अकर्तयिष्येताम् अकर्तयिष्यन्त १३२६ खिदंत् (खिद्) परिघाते। १२५९ खिदिंच् वद्रूपाणि । १३२७ पिशत् (पिश्) अवयवे । परस्मैपद व. पेशयति पेशयतः पेशयन्ति स. पेशयेत् पेशयेताम् प. पेशयतु/पेशयतात् पेशयताम् ह्य. अपेशयत् अपेशयताम् अपेशयन् अ. अपीपिशत् अपीपिशताम् अपीपिशन् प. पेशयाञ्चकार पेशयाञ्चक्रतुः पेशयाञ्चक्रुः आ. पेश्यात् पेश्यास्ताम् श्व. पेशयिता पेशयितारौ पेशयितारः भ. पेशयिष्यति पेशयिष्यतः पेशयिष्यन्ति क्रि. अपेशयिष्यत् अपेशयिष्यताम् अपेशयिष्यन आत्मनेपद व. पेशयते पेशयेते पेशयन्ते स. पेशयेत पेशयेयाताम् पेशयेरन् प. पेशयताम् पेशयेताम् पेशयन्ताम् ह्य. अपेशयत अपेशयेताम् अपेशयन्त अ. अपीपिशत अपीपिशेताम अपीपिशन्त प. पेशयाञ्चके पेशयाञ्चक्राते पेशयाञ्चक्रिरे आ. पेशयिषीष्ट पेशयिषीयास्ताम् पेशयिषीरन् श्व. पेशयिता पेशयितारौ पेशयितारः भ. पेशयिष्यते पेशयिष्येते पेशयिष्यन्ते क्रि. अपेशयिष्यत अपेशयिष्येताम् अपेशयिष्यन्त १३२८ रित् (रि) गतौ। ७९६ रयिवदूपाणि । १३२९ पित् (पि) गतौ। ७९२ पयिवद्रूपाणि । १३३० धिंत् (धि) धारणे। १२४५ धींच्-वद्रूपाणि । १३३ १ क्षित् (क्षि) निवासगत्योः। १० किंवद्रूपाणि । । १३३२ षूत् (सू) प्रेरणे । १०९८ पुंक्-वद्रूपाणि ।। १३३३ मृत् (म) प्राणत्यागे। परस्मैपद व. मारयति मारयत: भारयन्ति स. मारयेत् मारयेताम् मारयेयुः प. मारयतु मारयतात् मारयताम् मारयन्तु ह्य. अमारयत् अमारयताम् अमारयन् अ. अमीमरत् अमीमरताम् अमीमरन् प. मारयाञ्चकार मारयाञ्चक्रतुः मारयाञ्चक्रुः आ. मार्यात् मार्यास्ताम् मार्यासुः श्व. मारयिता मारयितारौ मारयितारः भ. मारयिष्यति मारयिष्यतः मारयिष्यन्ति क्रि. अमारयिष्यत् अमारयिष्यताम् अमारयिष्यन् आत्मनेपद व. मारयते मारयेते मारयन्ते स. मारयेत मारयेयाताम् मारयेरन् प. मारयताम् मारयेताम् मारयन्ताम् ह्य. अमारयत अमारयेताम् अमारयन्त अ. अमीमरत अमीमरेताम अमीमरन्त प. मारयाञ्चके मारयाञ्चक्राते मारयाञ्चक्रिरे आ. मारयिषीष्ट मारयिषीयास्ताम् मारयिषीरन् श्व. मारयिता मारयितारौ मारयितारः भ. मारयिष्यते मारयिष्येते मारयिष्यन्ते क्रि, अमारयिष्यत अमारयिष्येताम् अमारयिष्यन्त १३३४ कृत् (कृ) विक्षेपे। ८८८ डुकंग्-वद्रूपाणि । १३३५ गृत् (ग) निगरणे । १९ गूंवद्रूपाणि । १३३६ लिखत् (लिख) अक्षरविन्यासे । परस्मैपद व. लेखयति लेखयतः लेखयन्ति स. लेखयेत् लेखयेताम् लेखयेयुः प. लेखयतु/लेखयतात् लेखयताम् लेखयन्तु ह्य. अलेखयत् अलेखयताम् अलेखयन् अ. अलीलिखत् अलीलिखताम् अलीलिखन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy