SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 556 प. लेखयाञ्चकार आ. लेख्यात् श्व. लेखयिता भ. लेखयिष्यति क्रि. अलेखयिष्यत् व. लेखयते स. लेखयेत प. लेखयताम् ह्य. अलेखयत अ. अलीलिखत प. लेखयाञ्चक्रे आ. लेखयिषीष्ट श्व. लेखयिता भ. लेखयिष्यते क्रि. अलेखयिष्यत अ. अजजर्चत् प. जर्चयाञ्चकार आ. जर्च्यात् श्व. जर्चयिता भ. जर्चयिष्यति क्रि. अजर्चयिष्यत् लेखयाञ्चक्रतुः लेख्यास्ताम् लेखा लेखयिष्यतः व. जर्चयते स. जर्चयेत प. जर्चयताम् ह्य. अजर्चयत अ. अजजर्चत १३३७ जर्चत् (जर्च) परिभाषणे । परस्मैपद व. जर्चयति जर्चयतः स. जर्चयेत् जर्चतम् प. जर्चयतु / जर्चयतात् जर्चयताम् ह्य. अजर्चयत् अजर्चयताम् अजजर्चताम् Jain Education International अलेखयिष्यताम् अलेखयिष्यन् आत्मनेपद लेखयेते लेखयन्ते लेखयेयाताम् लेखयेरन् लेखयेताम् लेखयन्ताम् अख अलेखयन्त अलीलिखेताम लेखयाञ्चक्राते अलीलिखन्त लेखयाञ्चक्रिरे लेखयिषीयास्ताम् लेखयिषीरन् लेखयितारौ लेखयितारः लेखयिष्येते लेखयिष्यन्ते अलेखयिष्येताम् अलेखयिष्यन्त लेखयाञ्चक्रुः लेख्यासुः लेखयितारः लेखयिष्यन्ति जर्चयन्ति जर्चयेयुः जर्चयन्तु अजर्चयन् अजजर्चन् जर्चयाञ्चक्रुः जर्च्यासुः जर्चयितार: जर्चयिष्यन्ति अजर्चयिष्यताम् अजर्चयिष्यन् आत्मनेपद जर्चयाञ्चक्रतुः जर्यास्ताम् जर्चयितारौ जर्चयिष्यतः जर्चयेते जर्चयन्ते जर्चयेयाताम् जर्चयेरन् जर्चयेताम् जयन्ताम् अजर्चयेताम् अजर्चयन्त अजजर्चेताम अजजर्चन्त प. जर्चयाञ्चक्रे आ. जर्चयिषीष्ट श्व जर्चयिता भ. जर्चयिष्यते क्रि. अजर्चयिष्यत १३३८ झर्चत् (झर्च्) परिभाषणे । परस्मैपद व. झर्चयति स. झर्चयेत् झर्चयतः झर्चयेताम् प. झर्चयतु / झर्चयतात् झर्चयताम् ह्य. अझर्चयत् अझर्चयाम् अ. अजझर्चत् अजझर्चताम् प. झर्चयाञ्चकार झर्चयाञ्चक्रतुः झर्च्यास्ताम् झर्चयितारौ झर्चयिष्यतः आ. झर्च्यात् श्व. झर्चयिता भ. झर्चयिष्यति क्रि. अझर्चयिष्यत् व. झर्चयते स. झर्चयेत पं. झर्चयताम् ह्य. अझर्च अ. अजझर्चत धातुरत्नाकर द्वितीय भाग जर्चयाञ्चक्राते जर्चयाञ्चक्रिरे जर्चयिषीयास्ताम् जर्चयिषीरन् जर्चयितारौ जर्चयितारः जर्चयिष्येते जर्चयिष्यन्ते अजर्चयिष्येताम् अजर्चयिष्यन्त प. झर्चयाञ्चक्रे आ. झर्चयिषीष्ट श्व. झर्चयिता भ. झर्चयिष्यते क्रि. अझर्चयिष्यत झर्चयन्ति झर्चयेयुः झर्चयन्तु अझर्चयन् अझ झर्चयाञ्चक्रुः झर्च्यासुः झर्चयितार: झर्चयिष्यन्ति अझर्चयिष्यताम् अझर्चयिष्यन् आत्मनेपद झर्चयेते झर्चयन्ते झर्चयेयाताम् झर्चयेरन् झर्चयेताम् झर्चयन्ताम् अझर्चयेताम् अझर्चयन्त अजझर्चेताम अजझर्चन्त झर्चयाञ्चक्राते झर्चयाञ्चक्रिरे झर्चयिषीयास्ताम् झर्चयिषीरन् झर्चयितारः झर्चयिष्यन्ते अझर्चयिष्येताम् अझर्चयिष्यन्त For Private & Personal Use Only झर्चयितारौ झर्चयिष्येते १३३९ त्वचत् (त्वच्) संवरणे । परस्मैपद व. त्वाचयति स. त्वाचयेत् प. त्वाचयतु/त्वाचयतात् त्वात्तयताम् ह्य. अत्वाचयत् अत्वाचयताम् त्वाचयतः त्वाचयेताम् त्वाचयन्ति त्वाचयेयुः त्वाचयन्तु अत्वाचयन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy