SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) अ. अतित्वचत् अतित्वचताम् प. त्वाचयाञ्चकार त्वाचयाञ्चक्रतुः आ. त्वाच्यात् श्व त्वाचयिता भ. त्वाचयिष्यति क्रि. अत्वाचयिष्यत् व. त्वाचयते स. त्वाचयेत प. त्वाचयताम् ह्य. अत्वाचयत अ. अतित्वचत प. त्वाचयाञ्चक्रे आ. त्वाचयिषीष्ट श्व त्वाचयिता भ. त्वाचयिष्यते क्रि. अत्वाचयिष्यत आ. व्रश्च्यात् श्व व्रश्चयिता त्वाचयन्ताम् अत्वाचयन्त अतित्वचन्त त्वाचयाञ्चक्रिरे त्वाचयिषीयास्ताम् त्वाचयिषीरन् त्वाचयितारौ त्वाचयितारः त्वाचयिष्येते त्वाचयिष्यन्ते अत्वाचयिष्येताम् अत्वाचयिष्यन्त १३४० ऋचत् (ऋच्) स्तुतौ । १०४ अर्चवद्रूपाणि । १३४१ ओव्रश्चौत् (व्रश्च) छेदने । परस्मैपद भ. व्रश्चयिष्यति क्रि. अवश्चयिष्यत् अतित्वचन् त्वाचयाञ्चक्रुः त्वाच्यासुः त्वाचयितारः त्वाचयिष्यन्ति अत्वाचयिष्यताम् अत्वाचयिष्यन् व. व्रश्चयते स. व्रश्चयेत प. व्रश्चयताम् .त्वाच्यास्ताम् त्वाचयितारौ त्वाचयिष्यतः व. व्रश्चयति । व्रश्चयतः स. व्रश्चयेत् व्रश्च प. व्रश्चयतु/व्रश्चयतात् व्रश्चयताम् ह्य. अव्रश्चयत् अव्रश्चयताम् अ. अवव्रश्चत् अवव्रश्चताम् प. व्रश्चयाञ्चकार Jain Education International आत्मनेपद त्वाचयेते त्वाचयन्ते त्वाचयेयाताम् त्वाचयेरन् त्वाचयेताम् अत्वाचयेताम् अतित्वचेताम त्वाचयाञ्चक्राते व्रश्चयाञ्चक्रतुः व्रश्च्यास्ताम् व्रश्चयितारौ व्रश्चयिष्यतः व्रश्चयन्ति व्रश्चयेयुः व्रश्चयेयाताम् व्रश्चयेताम् व्रश्चयन्तु अव्रश्चयन् अवश्चन् व्रश्चयाञ्चक्रुः व्रश्च्यासुः व्रश्चयितारः व्रश्चयिष्यन्ति अवश्चयिष्यताम् अव्रश्चयिष्यन् आत्मनेपद व्रश्चयेते व्रश्चयन्ते श्चयेरन् व्रश्चयन्ताम् ह्य. अव्रश्चयत अ. अवव्रश्चत प. व्रश्चयाञ्चक्रे आ. ऋच्छ्यात् श्व. ऋच्छयिता भ. ऋच्छयिष्यति क्रि. आर्च्छयिष्यत् आ. व्रश्चयिषीष्ट श्व व्रश्चयिता भ. व्रश्चयिष्यते क्रि. अवश्चयिष्यत १३४२ ऋछत् (ऋच्छ्) इन्द्रियप्रलयमूर्तिभावयोः । परस्मैपद व. ऋच्छयति ऋच्छयतः स. ऋच्छयेत् ऋच्छताम् प. ऋच्छयतु/ऋच्छयतात् ऋच्छयताम् ह्य. आर्च्छयत् आर्च्छयताम् अ. च्छित् आर्चिच्छताम् प. ऋच्छयाञ्चकार व. ऋच्छयते स. ऋच्छयेत प. ऋच्छयताम् ह्य. आर्च्छयत अ. आर्चिच्छ प. ऋच्छयाञ्चक्रे आ. ऋच्छयिषीष्ट श्व. ऋच्छयिता भ. ऋच्छयिष्यते क्रि. आर्च्छयिष्यत अव्रश्चयेताम् अवव्रश्चेताम व. विच्छाययति स. विच्छाययेत् अव्रश्चयन्त अवव्रश्चन्त व्रश्चयाञ्चक्राते व्रश्चयाञ्चक्रिरे व्रश्चयिषीयास्ताम् व्रश्चयिषीरन् व्रश्चयितारौ वृश्चयितारः व्रश्चयिष्येते व्रश्चयिष्यन्ते अव्रश्चयिष्येताम् अवश्चयिष्यन्त For Private & Personal Use Only ऋच्छयन्ति ऋच्छयेयुः 557 ऋच्छयन्तु आर्च्छयन् आर्चिच्छन् ऋच्छयाञ्चक्रतुः ऋच्छयाञ्चक्रुः ऋच्छ्यास्ताम् ऋच्छ्यासुः ऋच्छयितारौ ऋच्छयितारः ऋच्छयिष्यतः ऋच्छयिष्यन्ति आर्च्छयिष्यताम् आर्च्छयिष्यन् आत्मनेपद ऋच्छयेते १३४३ विछत् (विच्छ्) गतौ । ऋच्छयन्ते ऋच्छयेयाताम् ऋच्छयेरन् ऋच्छयेताम् आर्च्छताम् आचिच्छेताम ऋच्छयाञ्चक्राते ऋच्छयाञ्चक्रिरे ऋच्छयिषीयास्ताम् ऋच्छयिषीरन् ऋच्छयितारौ ऋच्छयितारः ऋच्छयिष्येते ऋच्छयिष्यन्ते आर्च्छयिष्येताम् आर्च्छयिष्यन्त ऋच्छयन्ताम् आर्च्छयन्त आर्चिच्छन्त परस्मैपद विच्छाययतः विच्छाययन्ति विच्छाययेताम् विच्छाययेयुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy