SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ 558 धातुरत्नाकर द्वितीय भाग औचिच्छन् प. विच्छाययतु/तात् विच्छाययताम् विच्छाययन्तु प. विच्छयताम् विच्छयेताम् विच्छयन्ताम् ह्य. अविच्छाययत् अविच्छाययताम् अविच्छाययन ह्य. अविच्छयत अविच्छयेताम् अविच्छयन्त अ. अविविच्छायत् अविविच्छायताम् अविविच्छायन् अ. अविविच्छत अविविच्छेताम अविविच्छन्त प. विच्छाययाञ्चकार विच्छाययाञ्चक्रतुः विच्छाययाञ्चक्रुः प. विच्छयाञ्चके विच्छयाञ्चक्राते विच्छयाञ्चक्रिरे आ. विच्छायय्यात् विच्छायय्यास्ताम् विच्छायय्यासुः आ. विच्छयिषीष्ट विच्छयिषीयास्ताम् विच्छयिषीरन् श्व. विच्छाययिता विच्छाययितारौ विच्छाययितारः । श्व. विच्छयिता। विच्छयितारौ विच्छयितार: भ. विच्छाययिष्यति विच्छाययिष्यतः विच्छाययिष्यन्ति | भ. विच्छयिष्यते विच्छयिष्येते विच्छयिष्यन्ते क्रि. अविच्छाययिष्यत् अविच्छाययिष्यताम अविच्छाययिष्यन | क्रि. अविच्छयिष्यत अविच्छयिष्येताम अविच्छयिष्यन्त आत्मनेपद १३४४ उछैत् (उच्छ्) विवासे । व. विच्छाययते विच्छाययेते विच्छाययन्ते परस्मैपद स. विच्छाययेत विच्छाययेयाताम् विच्छाययेरन् | व. उच्छयति उच्छयतः उच्छयन्ति प. विच्छाययताम् विच्छाययेताम् विच्छाययन्ताम् | स. उच्छयेत् उच्छयेताम् उच्छयेयुः ह्य. अविच्छाययत अविच्छाययेताम् अविच्छाययन्त | प. उच्छयतु/उच्छयतात् उच्छयताम् उच्छयन्तु अ. अविविच्छायत अविविच्छायेताम अविविच्छायन्त | ह्य. औच्छयत् औच्छयताम् औच्छयन् प. विच्छाययाञ्चक्रे विच्छाययाञ्चक्राते विच्छाययाञ्चक्रिरे | अ. औचिच्छत् औचिच्छताम् आ. विच्छाययिषीष्ट विच्छाययिषीयास्ताम् विच्छाययिषीरन् । प. उच्छयाञ्चकार उच्छयाञ्चक्रतुः उच्छयाञ्चक्रुः श्व, विच्छाययिता विच्छाययितारौ विच्छाययितारः | आ. उच्छ्यात् उच्छ्यास्ताम् उच्छ्यासुः भ. विच्छाययिष्यते विच्छाययिष्येते विच्छाययिष्यन्ते । श्व. उच्छयिता उच्छयितारौ उच्छयितार: क्रि. अविच्छाययिष्यत अविच्छाययिष्येताम अविच्छाययिष्यन्त पयिष्येताम अविच्छाययिष्यन्त | भ. उच्छयिष्यति उच्छयिष्यतः उच्छयिष्यन्ति १३४३ विछत् (विच्छ्) गतौ । क्रि. औच्छयिष्यत् औच्छयिष्यताम् औच्छयिष्यन् परस्मैपद आत्मनेपद व. विच्छयति विच्छयतः विच्छयन्ति व. उच्छयते उच्छयेते उच्छयन्ते स. विच्छयेत् विच्छयेताम् विच्छयेयुः स. उच्छयेत उच्छयेयाताम् उच्छयेरन् प. विच्छयतु/विच्छयतात् विच्छयताम् विच्छयन्तु प. उच्छयताम् उच्छयेताम् उच्छयन्ताम् ह्य. अविच्छयत् अविच्छयताम् अविच्छयन् ह्य. औच्छयत औच्छयेताम् औच्छयन्त अ. अविविच्छत् अविविच्छताम् अविविच्छन् अ. औचिच्छत औचिच्छेताम औचिच्छन्त प. विच्छयाञ्चकार विच्छयाञ्चक्रतुः विच्छयाञ्चक्रुः प. उच्छयाञ्चके उच्छयाञ्चक्राते उच्छयाञ्चक्रिरे आ. विच्छ्यात् विच्छ्यास्ताम् विच्छ्यासुः आ. उच्छयिषीष्ट उच्छयिषीयास्ताम् उच्छयिषीरन् श्व. विच्छयिता विच्छयितारौ विच्छयितारः श्व. उच्छयिता उच्छयितारौ उच्छयितारः भ. विच्छयिष्यति विच्छयिष्यतः विच्छयिष्यन्ति भ. उच्छयिष्यते उच्छयिष्येते उच्छयिष्यन्ते क्रि. अविच्छयिष्यत् अविच्छयिष्यताम् अविच्छयिष्यन् | क्रि. औच्छयिष्यत औच्छयिष्येताम् औच्छयिष्यन्त आत्मनेपद __ १३४५ मिछत् (मिच्छ्) उत्क्लेशे । व. विच्छयते विच्छयेते विच्छयन्ते परस्मैपद स. विच्छयेत विच्छयेयाताम् विच्छयेरन् व. मिच्छयति मिच्छयतः मिच्छयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy