SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ 559 णिगन्तप्रक्रिया (तुदादिगण) स. मिच्छयेत् मिच्छयेताम् मिच्छयेयुः प. मिच्छयतु/मिच्छयतात् मिच्छयताम्। मिच्छयन्तु ह्य. अमिच्छयत् अमिच्छयताम् अमिच्छयन् अ. अमिमिच्छत् अमिमिच्छताम् अमिमिच्छन् प. मिच्छयाञ्चकार मिच्छयाञ्चक्रतुः मिच्छयाञ्चक्रुः आ. मिच्छयात् मिच्छ्यास्ताम् मिच्छयासुः श्व. मिच्छयिता मिच्छयितारौ मिच्छयितारः भ. मिच्छयिष्यति मिच्छयिष्यतः मिच्छयिष्यन्ति क्रि. अमिच्छयिष्यत् अमिच्छयिष्यताम् अमिच्छयिष्यन् आत्मनेपद व. उञ्छयते उञ्छयेते उञ्छयन्ते स. उञ्छयेत उञ्छयेयाताम् उञ्छयेरन् प. उञ्छयताम् उञ्छयेताम् उञ्छयन्ताम् ह्य. औञ्छयत औञ्छयेताम् औञ्छयन्त अ. औञ्चिच्छत औञ्चिच्छेताम औञ्चिच्छन्त प. उञ्छयाञ्चक्रे उञ्छयाञ्चक्राते उञ्छयाञ्चक्रिरे आ. उञ्छयिषीष्ट उञ्छयिषीयास्ताम उञ्छयिषीरन श्व. उञ्छयिता उञ्छयितारौ उञ्छयितारः भ. उञ्छयिष्यते उञ्छयिष्येते उञ्छयिष्यन्ते क्रि. औञ्छयिष्यत औञ्छयिष्येताम् औञ्छयिष्यन्त १३४७ प्रछंत् (प्रच्छ्) ज्ञीप्सायाम् । परस्मैपद व. प्रच्छयति प्रच्छयतः प्रच्छयन्ति स. प्रच्छयेत् प्रच्छयेताम् प्रच्छयेयुः प. प्रच्छयतु/प्रच्छयतात् प्रच्छेयताम् प्रच्छयन्तु ह्य. अप्रच्छयत् अप्रच्छयताम् अप्रच्छयन् अ. अपप्रच्छत् अपप्रच्छताम् अपप्रच्छन् प. प्रच्छयाञ्चकार प्रच्छयाञ्चक्रतुः प्रच्छयाञ्चक्रुः आ. प्रच्छ्यात् प्रच्छ्यास्ताम् प्रच्छ्यासुः श्व. प्रच्छयिता प्रच्छयितारौ प्रच्छयितारः भ. प्रच्छयिष्यति प्रच्छयिष्यतः प्रच्छयिष्यन्ति क्रि. अप्रच्छयिष्यत् अप्रच्छयिष्यताम् अप्रच्छयिष्यन् आत्मनेपद व. प्रच्छयते प्रच्छयेते प्रच्छयन्ते स. प्रच्छयेत प्रच्छयेयाताम् प्रच्छयेरन् प. प्रच्छयताम् प्रच्छयेताम् । प्रच्छयन्ताम् ह्य. अप्रच्छयत अप्रच्छयेताम् अप्रच्छयन्त अ. अपप्रच्छत अपप्रच्छेताम अपप्रच्छन्त प. प्रच्छयाञ्चके प्रच्छयाञ्चक्राते प्रच्छयाञ्चक्रिरे आ. प्रच्छयिषीष्ट प्रच्छयिषीयास्ताम् प्रच्छयिषीरन् श्व. प्रच्छयिता प्रच्छयितारौ प्रच्छयितार: भ. प्रच्छयिष्यते प्रच्छयिष्येते प्रच्छयिष्यन्ते क्रि. अप्रच्छयिष्यत अप्रच्छयिष्येताम् अप्रच्छयिष्यन्त आत्मनेपद व. मिच्छयते मिच्छयेते मिच्छयन्ते स. मिच्छयेत मिच्छयेयाताम मिच्छयेरन् प. मिच्छयताम् मिच्छयेताम् मिच्छयन्ताम् ह्य. अमिच्छयत अमिच्छयेताम् अमिच्छयन्त अ. अमिमिच्छत अमिमिच्छेताम अमिमिच्छन्त प. मिच्छयाञ्चक्रे मिच्छयाञ्चक्राते मिच्छयाञ्चक्रिरे आ. मिच्छयिषीष्ट मिच्छयिषीयास्ताम मिच्छयिषीरन २. मिच्छयिता मिच्छयितारौ मिच्छयितार: भ. मिच्छयिष्यते मिच्छयिष्येते मिच्छयिष्यन्ते क्रि. अमिच्छयिष्यत अमिच्छयिष्येताम् अमिच्छयिष्यन्त १३४६ उछुत् (उच्छ्) उच्छे । परस्मैपद व. उञ्छयति उञ्छयतः उञ्छयन्ति स. उञ्छयेत् उञ्छयेताम् उञ्छयेयुः प. उञ्छयतु/उञ्छयतात् उञ्छयताम् उञ्छयन्तु ह्य. औञ्छयत् औञ्छयताम् औञ्छयन् अ. औञ्चिच्छत् औञ्चिच्छताम् औञ्चिच्छन् प. उञ्छयाञ्चकार उञ्छयाञ्चक्रतुः उञ्छयाञ्चक्रुः आ. उञ्छ्यात् उञ्छ्यास्ताम् उञ्छयासुः श्व. उञ्छयिता उञ्छयितारौ उञ्छयितार: भ. उञ्छयिष्यति उञ्छयिष्यतः उञ्छयिष्यन्ति क्रि. औञ्छयिष्यत् औञ्छयिष्यताम् औञ्छयिष्यन् रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy